________________
MANIrrenimittandndianmanNewHAIRHATHORasmAINTEmwwendrantetntnessesMIGRem.
प्रवचनसारोद्वारे सटीके
द्वितीयः
॥३४॥
भवति । तद्यथा-सौधर्मे कल्पे द्वात्रिंशद्विमानानां शतसहस्राणि ३२०००००, ईशानेऽष्टा विंशतिः २८०००००, सनत्कुमारे द्वादश १२०००००, माहेन्द्रेऽष्टौ८००००० ब्रह्मलोके चत्वारि ४०००००॥५१॥ १९६ द्वारे
तथा-'पंचासे'त्यादि, अत्रापि पूर्वार्धे 'कल्पक्रमेण सङ्ख्या पदयोजना । लान्तके पश्चाशद्विमानानां देवाना। सहस्राणि ५००००; महाशुक्रे चत्वारिंशद ४००००; सहस्रारे षट् सहस्राः ६००० । तथा आनत-प्राण- । देहमानम् तयोर्द्वयोः समुदितयोश्चत्वारि विमानशतानि ४०० । तथा 'आरणा-ऽच्युतयोयोः समुदितयोस्त्रीणि गाथा विमानशतानि ३.० ॥५२॥
११५५.८ तथा-'एगारे' त्यादि, अधस्तनेषु त्रिषु अवेयकेषु समुदितेषु विमानानामेकादशोत्तरं शतम् ११० मध्यमे ग्रैवेयकत्रिके समुदिते सप्तोत्तरं शतम् १०७ । उपरितनवेयकत्रिके समुदिते शतमेकम १००, सर्वान्तिमप्रतरे तु विजयादीनि पञ्चैवानुत्तरविमानानि ५॥५३॥
प्र.आ. अथ विमानानां सर्वसङख्यामाह-'चुलसीई' त्यादि, 'अनन्तरेण गाथात्रयेणाभिहिताना विमानानामेषा सर्वसङ्ख्या-चतुरशीतिः शतसहस्राणि सप्तनवतिः सहस्राणि त्रयोविंशतिश्च विमानानीति ८४९७०२३ ॥५४॥१९५॥ सम्प्रति 'देहमाणं' ति षण्णवत्यधिकशततमं द्वारमाह
भवणवणजोइसोहम्मीसाणे सत्त हुति रयणीओ ।
एक्केक्कहाणि सेसे दुयुगे य दुगे चउक्के य ॥५५॥ १ कल्पे-वं.वि.।।२ तथा.खं. वि. नास्ति ।। ।भनन्तर गाथात्रयामि मु.॥४०ति (८४६७०२३)-मु.।।
-------
॥३४॥