________________
प्रवचनसारोद्धारे सटीके द्वितीयः खण्ड:
__||३४८॥
वायुकुमाराणां पण्णवतिलक्षाः ६६०००००; द्वीपकुमारदिपकुमारोदधिकुमारविद्युत्कुमारस्तनितकुमाराग्निकुमाराणां षण्णामपि दक्षिणोत्तरदिग्वर्तिलक्षणयुग्मरूपाणां प्रत्येकं पट्सप्ततिः षट्सप्ततिर्लक्षा भवन्ति भवनानाम् ७६००००० । एषां च सर्वेषामप्येकत्र मीलने प्रागुक्ताः सङ्ख्या भवन्ति' ७७२०००००
भवनपत्या ॥४८॥४॥
दिनां सम्प्रति व्यसरनगरयसयतामाह---'इहे त्यादि, इह-तिर्यग्लोके रत्नप्रभायाः प्रथमे । भवनानि योजनसहस्र रत्नकाण्डरूपे अध उपरि च प्रत्येकं योजनशतविरहिते वनचराणा-व्यन्तराणां रम्याणि- गाथा रमणीयानि, भूमौ भवानि भौमानि-भूम्यन्तवर्तीनि नगराण्यमङ्ख्यातानि सन्ति । रम्यता चैतेषु नित्यमुदितैय॑न्तरर्गतस्यापि कालस्यावेदनात् । यदाह--- २ तहिं देवा वंतरिया वरतरुणीगियवाइयरवेणं ।
प्र.आ. निच्वं सुहिया पमुइया गयंपि कालं न याति ॥ १॥" [बृहत्सं. चन्द्र. गा, ३३] ३३७ यास्तु मनुष्यक्षेत्रात हिद्वीपेषु समुद्रेषु च व्यन्तराणां नगर्यस्ता जीवाभिगमादिशा भ्योऽव. सेयाः । तेभ्योऽपि व्यन्तरनगरेभ्यः सङ्ख्येयगुणानि ज्योतिष्काणा ज्योतिष्कदेवानां विमानानि ।। ५० ॥
सम्प्रति धैमानिकदेव विमानसख्यामाह--'बत्तीसे' त्यादि गाथाचतुष्कम् , ब्रह्म लोकाद्- 'ब्रह्मलोकपर्यन्तादारतः-अर्वा ; किमुक्तं भवति ?-ब्रह्मलोकमभिव्याप्य एषा विभानसङ्ख्या
॥३४८॥ १०ति-जे. वं. सि. वि. ॥ २ तेहि-खं. सि. । A तत्र देवा व्यन्तरा वरतरुणीगीतवादिवरवेण । नित्यं सुखितप्रमुदिता गतमपि कालं न जानन्ति ।।।। ३ विमानानां सङ्ख्या-मु.।। ४ तुला-बृहत्सप्रणीवृत्तिः प. ४७॥ ५ ब्रह्मलोकचरमपर्यन्ता० मु.॥