________________
रोद्धारे टीके
एक्कारसुत्तरं हटिमेसु सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए । पंचेव अणत्तरविमाणा ॥३॥ चुलसीई सयसहस्सा सत्ताणउई भवे सहस्साई ।
तेवीसं च विमाणा विमाणसंखा 'भवे एसा ॥५४॥ [ बृहत्सङ्ग्रहणी ११७-२०] 'सत्तेव य' गाहा, भवनवासिनां देवानां दशस्वपि निकायेषु सम्पिण्डय चिन्त्यमानानि सर्वाण्यपि भवनानि सप्त कोटयो द्वासप्ततिश्च शतसहस्राणि-लक्षाः भवन्ति ७७२०००००। एष भवनपतीनां भवनसमासो भवनसर्वसङ्ख्या इति विजानीयात् । एतानि च अशीतिसहस्राधिकलक्षयोजनाहल्याया रत्नप्रभाया अध उपरि च प्रत्येकं योजनसहस्रमेकं "मुक्त्वा शेषेऽष्टसप्ततिसहस्राधिकलक्षयोजनमाने मध्यभागेऽवगन्तव्यानि । अन्ये वाहुः- 'नवतेयोजनसहस्राणामधस्ताद्भवनानि । अन्यत्र चोपरितनमधस्तनं च योजनसहस्र मुक्त्वा सर्वत्रापि यथासम्भवमावासा इति ॥४७॥
. सम्प्रति भवनवासिनामेव प्रतिनिकायं भवनसङ्ख्यामाह-'चउ' इत्यादि, असुराणां- 'असुरकुमाराणां दक्षिणोत्तरदिग्भाविनां सर्वसङ्खथया भवनानि चतुःषष्टिः शतसहस्राणि-लक्षा भवन्ति ६४००००० । एवं नागकुमाराणां चतुरशीतिर्लक्षाः ८४०००००; कनकाना-सुवर्णकुमाराणा द्विसप्ततिर्लक्षाः ७२०००००;
भवनपत दीनां भवना गाथा ११४५ ५४
३४७॥
प्र.
आ
..
१ मुयना-सा.॥२भवन्ति-जे. नास्ति ॥३ तुला वृहत्संग्रहणी मलय वृत्तिः प. २३ ॥ ४ मुक्वा सर्वत्रापि यथासम्मबमावासादिति योजनमाने-खं०। मुक्त्वासर्वत्रापि यथासम्भवमावासा इति-सि० वि०॥५नवति योजना खंनिक्योजन सि.बि.॥६असुरकुमारादीनां-खं.वि.॥७मवनानि-खं. नास्ति ।। भकानि-मु-नास्ति। एवमप्रेऽपिशेयम।।