________________
प्रवचनसारोद्धारे सटीके
१९५द्वा भवनपत्य दीनां भवन ना! गाथा ११४७ ५४
द्वितीयः खण्ड:
-
॥३४६॥
सम्प्रति 'भवण' त्ति पञ्चनवत्यधिकशततमं द्वारमाह--
सत्तेव य कोडीओ हवंति यावत्तरी सयसहस्सा । एसो भवणसमासो भवणवईणं वियाणिजा ॥४॥ घउसट्ठो असुराणं नागकुमाराण होइ चुलसीई । पावत्तरि कणगाणं वाउकुमाराण छन्न उई ॥४८॥ दीवदिसाउदहीणं विज्जुकुमारिंदणियअग्गीणं । छण्हपि जुयलाणं 'लावत्तरिमो सयसहस्सा ॥४९॥ [ वृहत्सङ्ग्रहणी गा. ३५.७]
इह संति षणयराणं रम्मा भोमनयरा असंखिज्जा । सत्ता संखिज्जगुणा जोइसिणणं विमाणाओ ॥५०॥ [तुला-वृहत्सङ्ग्रहणी गा. ५५] बत्तीसऽहावीसा बारस अट्ठ “य चउरो सयसहस्सा । आरेण बंभलोया विमाणसंखा भवे एसा ॥५१॥ पंचास पत्त छच्चेव सहस्सा लंत सुक्क सहस्सारे ।
सय घरो आणयपाणएसु 'तिन्नारणच्यए ॥२॥ १ बाव० मु.। प्रज्ञापनासूत्रे वृहत्सल्यहीण्यामपि-छाव० इति पाठः ॥२ श्य-सि. ॥ ३ मोमानयरा-ता... ४.सा. नास्ति ।। वारणाचुए-वा-॥
RTANTRA
प्र. आ.
HEEZE
R
.
..
.mid
FAIRESER
FACROSTASE
A
REMEMBRANASI
REANTARRANARTERS
KH
IRCRAHORE
MSLOAD
M