________________
प्रवचनसारोद्धारे
| १०१द्वारे
सटीके
चक्रवाल
समाचारी गाथा
कप्पाकप्पे परिनिष्ट्रियस्स ठाणेः बसु छियरस । संयमतवड्गस्स उ अषिकप्पेणं तहक्कारो ३ ॥ ७६४ ॥
[ आवनि. ६६६,६६७-६६८.६८२,६८८-पश्चा.प्र.१२।१०,१४] आवस्सिया विहेया अवस्सगंतव्वकारणे 'मुणिणा ४ । सम्मि निसीहिया जत्थ सेज्जठाणाइ आयरइ ५ ॥ ७६५ ।। आपुच्छणा उ कज्जे ६ पुष्वनिसिहण होइ पडिपुच्छा ७ । पुव्वगहिएण छंदण ८ निमंतणा होअगहिएणं ९ ॥७६६॥ [आव.नि.६६७] उवसंपया य तिचिहा नाणे तह दसणे चरित्ते य १० । एसा हु दसपयारा सामायारी तहऽन्ना य ॥७६७॥
'इच्छे' त्यादिगाथाष्टकम् , "एपणमिच्छा, करणं-कारः, कारशब्दः प्रत्येकमभिसम्बध्यते, इच्छया बलाभियोगमन्तरेण करणं इच्छाकारः, तथा च इच्छाकारण ममेदं कुर्विति । किसुक्तं भवति ?-इच्छाक्रियया न बलाभियोगपूर्विकया ममेदं कुर्विति १ ।
तथा मिथ्या वितथमनृतमिति पर्यायाः। मिथ्याकरणं मिथ्याकारो मिथ्याक्रियेत्यर्थः । तथा च संयमयोगवितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं विदधते मिथ्या
१ मुणिणो-मु.॥२ होइअगहिएणं-ता.॥ ३ तुलना-भावश्यकसूत्रस्य हारिमद्रीवृत्तिः (पृ.२५८४ :) मलयगिरीया वृत्तिः (पृ.३४२ तः) ।।४ तथा संयम. मु.। आव. हारिभद्रथाम भाव. मलय. वृत्तावपि तथा च संयम इति पाठः॥
प्र. आ.
%AA