________________
प्रवचनसारोद्धारे सटीक
तथा सा पदविभागसामाचारी या छेदग्रन्धेपु-जोतकल्प-निशीथादिक्तेति, इह च साम्प्रतकालप्रजितानां तथाविधश्रुतपरिज्ञानशक्तिविकलानामायुष्कादिाहासमपेक्ष्य ओघसामाचारी नवमात्पूर्वान् तृतीयाद्वस्तुन
द्वारे आचाराभिधानात तत्रापि विंशतितमात्याभृतात् तत्राभ्योधप्राभृतप्राभृतात् 'निदा । पदविभागसामाचार्यपि
चक्रवालनवमपूर्वादेव 'नियू टेति ॥७५९॥९९-१०॥
समाचारी इदानीमेकशततमं 'चक्कदालसामायारी' ति द्वारमाह---
गाथा इच्छा ? मिच्छा २ तहक्कारो ३, आवस्सिया य ४ निसोहिया ५ ।
७६०. आपुच्छणा य ६ पडिपुच्छा ७, छंदणा य ८ निमंतणा ॥७६०॥
७६७
भगवती . श. २५/उ.७,सू.८०१] |प्र.आ. उवसंपया य १० काले, सामायारी भवे दसविहा उ ।
२२१ एएसिं तु पयाणं,पत्तेयपरूवणं वोच्छं ॥७६१॥[उत्तराध्ययननि,४८२-३,पञ्चाशकप्र.१२।२-३] जइ अभत्थिज्ज परं कारणजाए करेज्ज से कोई । तत्थ य इच्छाकारी न कप्पड़ बलाभिओगो उ १ ॥ ७६२ ॥ संजमजोए अन्भुट्टियस्स जं किंपि वितहमायरियं ।
मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं २ ॥७६३॥ १ निव्यूढा-मुः। ओघनि-वृत्तौ [पृ.१] अपि. नियूंढा-इति पाठः ॥ २ निव्यू टेति-मु.॥
SMORE