SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे। सटीके नन्वेतानि दशापि प्रायश्चित्तानि यावत्तीथं तावद्भवन्ति ? उत नेत्याह-'दस ता' गाहा, यावचतुर्दशपूर्वी प्रथमसंहननी च ताबद्दश प्रायश्चित्तानि अनुषजन्ति-अनुवर्तन्ते, एतौ च चतुर्दशपूर्वि-प्रथमसंहननिनौ युगपदेव व्यवच्छिनौ, तयोश्च व्युच्छिन्नयोरनवस्थाप्यं पाराश्चितं च व्यवच्छिन्नम् , ततः द्वारे परण-अनवस्थाय-पाराश्वतव्यपच्छदादनन्तरमालोचनादि मूलान्तमष्टविधं प्रायश्चित्तं तावदनुवर्तमानं ओघपदबोद्धव्यं यावद् दुष्प्रसभनामा सूरिः, तस्मिश्च कालगते तीर्थ चारित्रं च व्यवच्छेदमुपयास्यतीति विभाग॥७५८॥१८॥ सामाचायौं .. इदानीम् 'ओहम्मि पयविभागम्मि सामाचारीदुर्ग' ति नवनवतं शततमं च द्वारमाह-- गाथा सामायारी ओहं मि ओहनिज्जुसिजंपियं सव्वं । ७५९ सा पयविमागसामायारी जायगंधुत्ता ।।७५९॥ प्र.आ. 'सामायारी' गाहा, समाचरणं समाचार:-शिष्टजनाचरितः क्रियाकलापः, समाचार एव | २२० सामाचार्यम् , भेषजादित्वात् स्वार्थे प्यञ् [पा०५-४-२३] स्त्रीविवक्षायां 'पिद्गौरादिभ्यश्चेति [पा० ४-१-४१] डीप्, 'यस्ये' [यस्येति च पा० ६-४-१४८] त्यकारलोपः, यस्य हल (पा०६-४-४९) इत्यनेन तद्धितयकारलोपः । परगमनं सामाचारी, "सा विधा भवति-ओघसामाचारी दशधासामाचारी पदविभागसामाचारी च । तत्र ओघः-सामान्यं तद्विषयासामाचारी-सामान्यतः सङ्क्रपाभिधानरूपा साच ओधनियुक्तिजल्पितं सर्व क्षेयम् , तत्र हि वतिनामोघतः सर्वसमाचारः प्रत्युपेक्षणादिका कथ्यते इति । ॥११॥ १च.मु.नास्ति ।। २ छेयगंधुत्ती-जे. ३ तुलना-आप, मलयावृत्तिः प. ३४१ । || ४ तुलना-भोपनिवृत्तिः प. १ ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy