SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ इयमत्र भावना---उत्तरदिग्भाविनागकुमारायधिपतिदेवीनामुत्कृष्टमायुदेशोनं पल्योपमम् , प्रवचन दक्षिणदिग्माविनागकुमाराधिपतिर्दधीनां दक्षिणोरदिग्भाविव्यन्तराधिपतिदेवीनां चोत्कृष्टमायुरधं पन्यो- १९४ द्वारे सारोद्धार | पममिति । केचिद्वयन्तरीणां पल्योपममुत्कृष्टमायुगहुः 'श्रीहीधृतिकीर्तिवुद्धिलक्ष्म्यः पल्योपमस्थितय" भवनपत्यासटीके [ ] इति वचनश्रवणान् । तच्च तेषामागमानवगमविजृम्भितम् , यदुक्तं प्रज्ञापनायाम्- . दीना.. द्वितीयः स्थितिः ___"घाणमंतरीणं भंते ! केवइकालं ठिई पन्नत्ता १, गोयमा ! जहन्नेणं दस वासमहम्साई उक्कोसेणं खण्ड: गाथा अद्धपलिग्रोवमं' [पद ४ सूत्र ३६४] इति, श्रीप्रभृतयस्तु भवनपतिदेव्यः । तथा च सङ्ग्रहणीटीकायां ११२८. ॥३४१॥ हरिभव मूरि:-"तासां भवनपतिनिकायान्तर्गतत्वादि" [ ] ति ॥ ३६॥ अथ भवनपति'व्यन्तरदेवदेवीनां जघन्यां व्यन्तरदेवानामुत्कृष्टां च स्थितिमाह-दसे प्र. आ. त्यादि, सूचकत्वात्सूत्रस्य 'भवण' त्तिभवनपतिदेवानाम् , 'उपलक्षणत्वात्तद्देवीनां च वनचराणा-व्यन्तरदेवानां तद्देवीना च जघन्येन स्थितिर्दश वर्षसहस्राणि । 'जघनम्-अधस्तानिकृष्टो भागः, तत्र भवं जघन्यरोममलादि तच्च किल स्तोकम् , ततोऽन्यदपि स्तोकं लक्षणया जघन्यमित्युच्यते । केवलं भावप्रधानत्त्वानि देशस्य ! जघन्येन-जयन्यतया सर्वस्तोकतयेत्यर्थः । तथा व्यन्तराणां-व्यन्तरदेवानामुत्कृष्ट स्थिति विजानीयात् “पन्योपमप्रमाणाम् , तदेवीना तु पल्योपमा मुत्कृष्टा स्थितिः प्रागेवोक्तेति ॥ ४०॥ ३३४ १व्यन्तरदेवदेवानां खा व्यन्तर देवाना-सि.॥२ उपलक्षणत्वात्तदेवीनां च-खं. वि. नास्ति। उपलक्षणत्वात्सि.नास्ति॥ परागसि॥४जवन्यं ख. सि. ॥५०टं-खं.॥६पल्योपमप्रमाण-खं ।। पल्योपमं प्रमाण-सि.॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy