________________
प्रवचन
सारोद्धारे।
सटीके
द्वितीयः खण्ड:
सम्प्रति शेषाणां चमर-घलिव्यतिरिक्तानां सुराणां-देवानां नागकुमारावधिपतीनामित्यर्थः आयु. चक्ष्ये । तदेव कथयति- "दाहिणदिवड्डपलियं दो देसूणुत्तरिल्लाणइत्यादि, दाक्षिणात्यानां ।
। भवननागकुमारावधिपतीनां-धरणप्रमुखाना नवानामिन्द्राणामुत्कृष्टमायुः द्वितीयमधं यस्य तद् द्वयधं पल्योपमम्
पत्यादीनां साध पस्योपममित्यर्थः । 'उत्तरिल्लाण' ति 'उत्तराहाणाम्-उत्तरदिग्भाविना नागकुमारादीन्द्राणां
स्थितिः भूतानन्दप्रभृतीनां नवानां देशोने-किश्चिने द्वे पल्योपमे | उत्तरदिग्वर्तिनो ह्य ते स्वमात्रादेव शुभाश्चि.
गाथा रायुषश्च भवन्ति । दक्षिणदिग्वर्तिनस्तु तद्विपरीता इति ॥ ३८॥
११२८___ 'इत्युक्तं भवनवामिना देवानामुन्कृष्टमायुः; सम्प्रति भवनवासिव्यन्तरदेवीनामाह-'अन्हुडे' ११४६ त्यादि, 'असुरयोः-असुरेन्द्र योश्च मरबलिनाम्नोयुगलं असुरयुगलम् , तस्य देवीना यथाक्रममुस्कृष्टमायुरर्धचतुर्थानि अर्धपश्चमानि च पन्योपमानि । चमरेन्द्रदेवीनां सार्धानि त्रीणि, बलीन्द्रदेवीना तु सार्धानि प्र. आ. चत्वारि पल्योपमानीत्यर्थः । शेषार्णा नागकुमाराद्यधिपतीनां तूत्तरदिग्वर्तिनां तथा 'वण' ति वनचराणा"व्यन्तराणामुत्तरदक्षिणदिग्धतिना चशब्दात् दक्षिमदिग्भाविनागकुमाराद्यधिपतीनां च सम्बन्धिनीनां 'देवीना यथाक्रममुस्कृष्टमायुर्देशोनं पल्योपममर्धपल्योपमं च ।
३३४
१ दाहिणेत्यादि खं. बृ.सं. वृत्तौ च ॥ २ भौत्तः स्त्र. । उत्तराहीनां-इति वृ.सं. वृत्तौ ।। ३ उक्तं च-खं.॥ ४ तुला-बृहत्सङ्ग्रहणीवृत्तिः प. ! B तः ॥ ५ सयन्तराणामुत्कृष्टमायुर्दे शोनं पल्योपमं दक्षिण खं. ॥ ६ देखीनां चोत्कृष्टमायुर्धपल्योपमं चखं ।
STETRai