SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ करम् ८, आदित्यम् , चेति । प्रवचन- सारोद्धारे सटिके द्वितीयः सुदर्शनम् १, सुप्रबुद्धम् २, मनोरमम् ३, विशालम् ४, सर्वतोभद्रम् ५, सुनमः ६, सौमजस ७, प्रीति १९४द्वारे तथा न विद्यन्ते उत्तराणि प्रधानानि 'विमानानि येभ्यस्तान्यनुत्तराणि; तानि च पञ्च । तद्यथा । भवनविजयम् , वैजयन्तम् , जयन्तम् , अपराजितम् , सर्वार्थसिद्धं च । एतन्निवासिनो देवा एतन्नामानो द्रष्टव्याः।। पत्यादिनां मिलिताश्च वैमानिकाः पडविंशतिः। स्थितिः एतेषां मूलभेदापेक्षया चतुर्विधान भवनपत्यादिदेवानां 'ठिई' ति स्थितिरायुष्कलक्षणा प्रतिपाद्यते गाथा १९२८॥ ३४ ॥ ३५॥३३ ।। ३७॥ तामेवाह--"चमरे' त्यादि, इहासुरकुमारादयो दश भवनपतिनिकायाः । 'एकैके च द्विधामेरोदक्षिणदिग्भागवर्तिनो मेरोरेवोत्तरदिग्भागवर्तिनश्च । तत्रासुरकुमाराणां दक्षिणदिग्भाविनामिन्द्रश्चमरः; प्र. आ. उत्तरदिग्भाविनां च बलिः। तत्र 'चमर-घलि सारमहियं' ति पदैकदेशेऽपि पदसमुदायोपचारात् 'सार' मिति सागरोपमं द्रष्टव्यम् । प्राकृतत्वाच्चमर-बलिशब्दाभ्यां परतः षष्ठीविभक्तेलोपः । ततोऽयमर्थः-चमरबल्योः क्रमेण सागरोपममधिकं चोत्कृष्टमायुः । किमुक्तं भवति १-चमरस्यासुरेन्द्रस्य दक्षिणदिग्वर्तिन उत्कृष्टमायुरेकं परिपूर्ण सागरोपमम् , बलेरसुरेन्द्रस्य उत्तरदिग्वर्तिनः सागरोपमं किञ्चित्समधिकमिति । १ विमानानि-सि.वि. नास्ति ॥ २ 'परम' गाहाख ।। एवमग्रेऽपि 'मर' स्थाने 'चरम' इति स.प्रवी॥ तुला-वृहत्सं. मलय. वृत्तिः प..All ॥३३॥ meme
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy