SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीयः ॥३३८॥ दक्षिणत उत्तरतश्च द्वयोयोरिन्द्रयोर्भावात पोडश इन्द्रा भवन्ति । एवं पिशाचादिष्वप्यष्टसु पोडश, मवन १९४द्वारे पतिषु च दशसु विंशतिः । अत एव विंशतिर्भवनपतीन्द्राणाम् , द्वात्रिंशतो व्यन्तरेन्द्राणाम् । असङ्ख्यातत्वे भवनऽपि चन्द्रार्काणां जातिमात्राश्रयणाद् द्वयोश्चन्द्रसूर्य योज्योतिकेन्द्रयोः दशानां च सौधर्मादिकल्पेन्द्राणां पत्यादिना मीलने चतुःषष्टिरिन्द्रा इति ॥३१.३२॥ থিলিঃ ___ज्योतिष्कभेदानाह--'चंदे' त्यादि, चन्द्राः, सूर्याः, ग्रहाः, नक्षत्राणि, तारकाश्चेत्येवं' पत्र गाथा ज्योनिष्कभेदा भवन्ति । तत्र चंके-मनुष्यक्षेत्रवर्तिनो ज्योनिष्काश्चला-मेरोः प्रादक्षिण्येन सर्वकालं भ्रमण ॥११२८शीलाः, अपरे पुनये मानुषोत्चरपर्वतात्परेण स्वयंभृरमणसमुद्रं यावद्वर्तन्ते ते सर्वेऽपि स्थिराः-सदावस्थान स्वभावाः । अत एव घण्टाकारा अचलनधर्मकत्वेन घण्टावत् स्थानस्था एव तिष्ठन्तीत्यर्थः ॥३३॥ वैमानिकभेदानाह-'सोहमी' त्यादिगाथा'चतुष्कम् । इह वैमानिका द्विविधाः-कल्पोपपन्नाः प्र. आ. कल्पातीताश्च । तत्र कम्प:-आचारः, स चात्र इन्द्र-सामानिक-त्रायस्त्रिंशादिव्यवस्थारूपः, तं प्रतिपन्नाः कल्पोपपत्राः। ते च द्वादश । तद्यथा-सौधर्मदेवलोकनिवासिनः सौधर्माः, ईशानदेवलोकनिवासिन ईशानाः, एवं सर्वत्रापि भावनीयम् , भवति च 'तात्स्च्याचद्वथपदेशो' यथा पश्चालदेशनिवासिनः 'पत्राला इति । यथोक्तरूपं कल्पमतीता:-अतिक्रान्ताः कल्पातीताः-प्रेयका अनुत्तरविमानवासिनः । सर्वेषामपि तेषामहमिन्द्रत्वात् । तत्र लोकपुरुषस्य ग्रीवाप्रदेशे भवानि विमानानि अवेयकानि । तानि च नव । तथा- ॥३३॥ १०ते-तं. ॥ २ ०चतुष्टयं च ।। ३ पासाला मु. । पश्चाला- सं. किसि. ॥ MINE . . ............. i so - MAIR P ER
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy