________________
Sanilioned
प्रवचनसारोद्धारे सटीके
द्वितीयः
॥३३७॥
वासिना अवान्तरजातिभेदमधिकृत्य दश भेदा भवन्ति । तद्यथा---'असुरा' इति पदैकदेशे पदसमुदायोपचारादसुरकुमाराः । एवं नागकुमारा इत्याद्यपि 'भावनीयम् । अथ कस्मादेते कुमारा इति व्यपदिश्यन्ते ?,
१९४ द्वारे उच्यते, कुमारवन्वेष्टनात् । तथाहि-मर्च एवेते कुमारा इव श्रृङ्गाराभिप्रायकृत विशिष्टविशिष्टतरोत्तररूपक्रिया.
भवनसमुद्धतरूपवेषभाषाभरणप्रहरणावरणयानवाहना अत्युल्यणरागाः क्रीडनपराश्च ततः कुमारा इन कुमारा इति ।
पत्यादीनां 'गाथानुबन्धानुलोम्यादिकारणाच्च कुतश्विदेते एवं पठिताः । प्रज्ञापनादौ त्वमुनव क्रमेण पठयन्ते, तथाहि
स्थितिः "असुरा नाग सुवना विज्जू अग्गी य दीव उदही य ।
गाथा दिसिपवणथणियनामा दमहा एए भवणवासी ॥ १॥ [पद २ सूत्र १७७ गा. १३७]॥ २९ ॥
११२८रुयन्तरभेदानाह--'पिसाये' त्यादि, सुगमा ।। ३० ॥
११४६ इहापरेऽस्यष्टौ व्यन्तरभेदाः सन्तीत्यतस्तानप्याह-'अणे' त्यादिगाथाद्वयम् , अप्रज्ञप्तिकाः, पञ्चप्रज्ञप्तिकाः, ऋषिवादिताः, भृतवादिताः, क्रन्दिताः, महाक्रन्दिताः, कूष्माण्डाः पतगाश्चेत्येवमपरे-पिशा- प्र. आ. चादिव्यतिरिक्ता अष्टौ व्यन्तरनिकायाः रत्नप्रभायाः पृथिव्याः प्रथमे-उपरितने योजनशते भवन्ति ।।
एतदुक्तं भवति-रत्नप्रभाया उपरितने रत्नकाण्डरूपे योजनसहस्र अध उपरि च प्रत्येकं योजनशतरहिते पिशाचादयोऽष्टौ व्यन्तरनिकायाः सन्ति । तत्र च यदुपरि योजनशतं मुक्तं तत्राध उपरि च दशयोजनरहितेऽप्रज्ञप्तिकादयोऽष्टाविति । तेषु च-अप्रज्ञप्तिकादिषष्टम व्यन्तरनिकायेषु रुचकस्याधस्ता१ परिमापनीयं-मु.वं. वि. सि. परि० नास्ति ।। २०विशिष्टोत्तरोत्तर. मु. ० विशिष्टविशिष्टतरोत्तरखं.॥ ३ माथा बन्धास्त्रं. ॥ ४ पतमा मु.॥५मप्राप्तादि० खं. ॥