________________
नवचननारोद्धारे माटोके द्वितीयः
दस भवणवणयराणं वाससहस्सा ठिई जहण्णोणं । 'पलिओवममुक्कोसं वंतरियाणं वियाणिज्जा ॥४०॥ [ वृहत्सङ्ग्रहणी गा. ५, ६, ४] पलियं सवरिसलक्खं ससीण पलियं रवीण 'ससहस्सं । गहणवत्तशामण सियमा मा चउभागो ॥४॥ तह वीणवि तद्विाअई अहियं तमंतदेविटुगे । पाओ जहन्नमहसु
तारयतारीणमट्टसो ॥४२॥ दो साहि सत्त 'साहिय दस चउदस सत्तरेव अयराई । सोहम्मा जा सुक्को तदुवरि एक्केकमारोवे ॥४३॥ [बृहत्संग्र. गा. १२] तेत्तीसऽयरुकोसा विजयाइसु ठिइ जहन इगतोसं । अजहन्नमणुकोसा सवढे अयर तेत्तीसं ॥४४॥ पलि यंअहियं "सोहंमीसाणेसु तोऽहकप्पठिई ।
वरिल्लमिजहन्ना कमेण जावेकतीसऽयरा ॥४॥ सपरिग्गगराणं सोहमीसाण पलियसाहीयं ।
उकोस सत्स 'पन्ना नव पणपन्ना य देवीणं ॥४६॥ [वृहत्सङ्ग्रहणी गा. १७] १ पलिमोमुसि .वि.॥२ सयसहस्सं-मु.॥३-मु. नास्ति ॥ ४ माही-सि.।। ५ बोसारसाहि सुदरपठिई-ता.॥ बन्ना-मुः । पन्ना-मि. वि. ।
१९४ द्वारे भवनपत्यादीनां स्थितिः गाथा ११२८. ११४६ प्र. आ. ३३२
॥३३५।।
note.in