________________
प्रवचनसारोद्धारे सटीके
द्वितीयः खण्ड:
m
॥३३४॥
चंदा १ सूरा २ य गहा ३ नक्खत्ता ४ तारया ६ य पंच इमे । एगे चलजोइसिया घंटायारा थिरा अवरे ॥३॥
भवनसोहंमी १ साण २ सणंकुमार ३ माहिंद ४ भलोयभिहा ५ ।
पत्यादि संतय ६ सुक७ सहस्सार ८ आणय ९ पाणया १० कप्पा॥३४॥ [तुला-जीवसमास गा.१९-२०]
स्थितिः तह आरण ११ 'ऽच्चुया १२ विष्ट इम्हि गेविज्जवरविमाणाई ।
गाथा परमं सुदरिसणं १३ तह 'बिईयं सुप्पबुहंति १४ ॥३५॥ तइयं मणोरमं १५ तह विसालनामं १६ च सव्वओभ६१७ ।
११२८
११४६ सोमगसं १८ सोभाणस १९ महपीहकरं च २० आइञ्च २१ ॥३६॥ विजयं च २२ वेजयंतं २३ जयंत २४ मपराजियं २५ च सव्वट्ठ २६ ।
प्र.आ. एयमणत्तरपणगं एएसिं चरब्धिहसुराणं ॥३७॥
३३२ घमरवलि सारमहियं सेसाण सुराण आउयं वोच्छं । दाहिणदिवद्वपलियं दो देसूणुत्तरिल्लाणं ॥३८॥ अष्ट अद्धपंचमपलिओवम असुरजुयलदेवीणं ।
सेसवणदेवयाण य देसूणखपलियमुक्कोसं ॥३९॥ अरुधुवा- ॥ २ तस्स-ता. सि. ॥३पियं-सि. वि. ॥ ४ बिजयंत-सि.वि. ॥ ५ ०धम-सि. वि. नास्ति । ।
HIM
SAMS
UREMEventil
SOORNSSONSTIPALASH