________________
womeonmomemONTISITY
been
११२८
नवरमसङ्ख्थातत्वं सामान्यतो गर्भजसम्मूछिमसङ्ग्रहापेक्षया द्रष्टव्यम् , तथा असङ्ख्यातवर्षायुषो नरप्रवचन
| तिरश्चः उपलमणत्वात् सप्तमपृथिवीनारकतेजोवायूश्च मुक्त्वा शेपाः सर्वेऽपि सुरनरतियङ्नारका मनुष्ये- १९४ द्वारे सारोद्वारे घृत्पद्यन्त इति ॥२७॥१९२-११३॥
भवनसटीके सम्प्रति "भवणवइ-वाणमन्तर-जोइसिय-विमाणवासिदेवाण ठिहति चतुर्नवत्यधिक (पत्यादीनां शततमं द्वारमाह
| स्थितिः द्वितीयः खण्ड: भवणवदवाणमंतरजोइसियविमाण'वासिणो देवा ।
गाथा दस १ अट्ठ २ पंच ३ छठवीस ४ संखजुत्ता कमेण इमे ॥२८॥ ॥३३३॥
असुरा १ नागा २ विज्जू ३ सुवन्न ४ अम्गी ५ य वाउ ६ थणिया ७ य ! उदही ८ दीव १ दिसाविय १० दस भेया भवणवासीणं ॥२९॥ पिसाय १ भूया २ जक्खा ३ य रक्स्वसा ४ किन्नरा ५ य किंपुरिसा ६ ।
प्र. आ. महोरगा ७ य गंधवा ८ अट्टविहा वाणमंतरिया ॥३०॥ [बृहत्सङ्ग्रहणी गा. ४२,५८] अणपन्निय १ पणपत्रिय २ इसिवाइय ३ भूयवाइए ४ चेव । कंदिय ५ तह महकंदिय ६ कोहंडे ७ चेव पयगे ८ य ॥३१॥ [प्रज्ञापना स. १९४/१५१] इय पहमजोयणसए रयणाए अट्ठ वंतरा 'अवरे । तेस' इह सोलसिंदा रुयगअहो दाहिणुत्तरओ ॥३२॥ [धृहत्सं. चन्द्र.४०-१] ||३३३॥ १०वासिदेवाण-वि. बासिदेवाण-सि ॥२ एए-ता.॥ .
2:3usta