SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वारयोः उत्पत्ति द्वितीयः मरण उद्धर्तनापि-उद्वर्तनाविरहकालोऽपि वक्तव्यः । तथा एतेषामेव द्वीन्द्रियादीनामेकेन समयेन-एकस्मिन् समये उपपाते उद्वर्तनायां च सङ्ख्या सुरवरैस्तुल्या भणनीया । सा चैवं'एगो व दो व तिन्नि व संखमसंखा याममए । उनारनवाया हब'तावि एमेव ॥१॥ बहसं. गा. १५६] तथा नरास्तिर्यचच सङ्ख्यातवर्षायुषः सर्वेष्वपि स्थानेषु यान्ति । चतसृष्वपि गतित्पद्यन्ते इति भावः । 'सुरनारया गम्भे' ति सूत्रस्य सुचामात्रपरत्वात सुरा नारकाच गर्भजपयोप्तमङ्ख्यातवायुष्कतिर्थमनुष्येषु गच्छन्ति, नान्यत्र । नवरं सुरा एकेन्द्रियेष्वपि । उक्तं च'वायरपज्जत्तसु सुराण भूदगवणेसु उप्पत्ती । ईसाणताणं चिय तत्थवि न उ उङ्गाणपि ॥१॥ ॥२५।। उक्तस्तिस्वामुपपात-च्यवनयोविरहकाल एकसमयसङ्ख्या च प्रसङ्गतः सामान्येन गतिद्वारं च, अथ मनुष्याणामेतदेवाह-'यारसे' न्यादि गाथाद्वयम् , गर्भ जेषु मनुष्येषु उत्कर्षत उपपातविरहकालो द्वादश मुहूर्ताः संमूच्छिम'मनुजेषु चतुर्विंशतिमुहुर्ताः । जघन्यतस्तूभयत्राप्येकः समयः ॥२६॥ तथा उद्वर्तनापि-उद्वर्तनाविरह कालोऽप्येवमेव-उपपातविरहकालबद्वेदितव्यः । सलथा पुनरेकस्मिन् समये उत्पद्यमानानामुद्वर्तमानानां च नराणां सुरवर स्तुन्या । सा चैवम्'एगो व दो व तिन्नि व संखमसंखा उ एगसमएणं । उववज्जतेवइया उव्वतावि एमेव । १।। [यहत्सं. गा. १५६] इति । १ मनुष्येषु-मु.।। २ एको-खं । एको-सि.॥ विरहः जात-मृतसंख्या च गाथा ११२४-७ १३३२॥ SHMIR e mainsonilisatissuesamirsiya USARAIN i milndedwwwinnibelawarendriwwwwww
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy