________________
भिन्नमुहत्तो विगलंदियाण संमुच्छिमाण प तहव ।
पारस मुहत्त गम्भे सव्वेसु जहनओ समओ ॥२४॥ प्रवचन
उच्वद्दणावि एवं संस्था समएण सुरवरु तुला । सारोद्वारे
नरसिरियसंख सम्वेसु 'जंति सुरनारया गम्भे ॥२५॥ - सटीके
बारस मुहुत्त गन्भे मुहत्त सम्मुच्छिमेसु चउवीसं।
उकोसविरहकालो दोसुवि य जहन्नओ समओ ॥२६॥ द्वितीयः । एमेन य उल्वामा ला सण सुरवस्तुल्ला ।। मणुएम उववज्जेऽसंखाउय मोतु सेसाओ ॥२७॥
[वृहत्सं. ३३७-८, ३४०-१] 'भिन्ने' त्यादिगाथाचतुष्कम् , विकलेन्द्रियाणां-द्वित्रिचतुरिन्द्रियाणां सम्मूर्छिमाणां च-असंजि'पञ्चेन्द्रियाणां तिरचा प्रत्येकं भिन्न-खण्डो मुहुर्तोऽन्तमुहूर्तमित्यर्थः, उत्कृष्ट उपपातविरहकालः । तथा 'गब्भे ति गर्भजपञ्चेन्द्रियतिरश्चामुत्कृष्ट उपपातविरहकालो द्वादश मुहूर्ताः । 'जघन्यः पुनः सर्वेष्वपि विकलेन्द्रियादिपपातविरहकाल एकसमयः ॥२४॥
विकलेन्द्रियाणां सम्मूबानां गर्भमुस्कान्तानां च पञ्वेन्द्रियतिरश्चौ "एवं उपपातविरहकालसमतया सहमति-कि. अंति-सि.२सुरवर मु.५३ पल्वेन्द्रियाणां परचेन्द्रियतिरवां-सि. वि.॥ ४ जघन्यतः-मु.॥ ५ एवं-मु. नास्ति । ...
१९३ द्वारयोः उत्पत्तिमरणविरहः जातमृतसंख्याच गाथा. ११२४.७ प्र. आ.
॥३३॥