________________
प्रवचनसारोद्वारे सटीके
च
१९३.
3 पयाप्तवादरेषु
द्वितीयः खण्ड:
'नेरहय.' गाहा, नैरयिक-युगलधार्मिकवर्जिता अपरगतिजीवाः सङ्खथातवर्षायुषः एकद्वित्रिचतु:पञ्चेन्द्रियतिर्यनराः सनत्कुमारादिदेवानामेकेन्द्रियेष्वनुत्पादान पननतिमन्नामोतिष्कसौधर्मेशानदेवाश्च एकेन्द्रियेषु-पृथिव्यादिष्वागच्छन्ति । केवलं तथाभवस्वाभाव्याद्देवास्तेजोवायुवर्जितेषु पर्याप्तवादरेषु 'च समायान्तीत्यवसेयम् । तथा नैरपिक-देव-युगलधार्मिकवजितास्ते-तिर्यड्नरजीवा विकलेन्द्रियत्त्वेनद्वित्रि'चतुरिन्द्रियत्वेन भवन्ति, द्वित्रिचतुरिन्द्रियेप्वागच्छन्तीति भावः ॥२१॥
'हुति हु' गाहा, युगलधार्मिकास्तिरश्चो नरांच वर्जयित्वा शेषा नरास्तियश्चत्र भवन्त्यमनस्कतिर्यश्नः, उपलक्षणत्वादमनस्का मनुजाश्च । इदमुक्तं भवति-सङ्ख्यातवर्षायुष्कनरतिर्यश्च एवासंत्रिपञ्चेन्द्रियतिथंङ्नरेत्पद्यन्ते. न देवनारका इति । तथा युगलधार्मिकनरतिर्यग्वर्जिताश्चतुर्गतिका अपि जीवा गर्भजचतुष्पद. भावं प्राप्नुवन्ति । केवलं देवाः महनारादर्वाग द्रष्टव्याः। आनतादिदेवानां मनुष्येष्वेवोत्पादात् । एवं शेषाणामपि गर्मजतिर्यपञ्चेन्द्रियाणां द्रष्टव्यम् । जीचाभिगमादी चतुर्गतिकजीवानां जलचरादिष्वप्युत्पादस्योक्तत्वात् ॥२२॥
'नेरहया' गाहा, नैरयिका अमराश्च तथा युगलधार्मिकनरतिर्यग्वर्जितास्तिर्यञ्चो मनुष्याश्च मनुजत्वेन-गर्भजमनुष्यत्वेनोत्पधन्ते ॥२३॥ १९१।।
सम्प्रति उत्पत्तिमरणविरहो जायतमरंतसंखा उ' ति द्विनवति-त्रिनवत्यधिकशततमं द्वारदम्ममाह
नास्ति ॥ २ चतुरिन्द्रियेण-लं. ॥ ३ बाराविदूत्वा० मु.॥ ४ जात. वं.॥
द्वारयोर उत्पत्तिमरणविरहः जान-मृत. संख्या च गाथा ११२४.७
प्र. आ.
-
३३१
॥३३
॥
-
YMSAGAR
Pradias