________________
प्रवचन
सारोद्धारे
सटीके
द्वितीयः
खण्ड:
॥३२९॥
''विराधितसंयमान' 'विराधितः - सर्वात्मना खण्डितो न पुनः प्रायश्चित्तप्रतिपश्या भूयः संधितः संयमः संयमासंयम यैस्ते तथा तेषाम् ॥ १९ ॥
'सेसाण' गाहा, शेषाणां तापसादीनां तापस- चरक परिव्राजकादीनां 'जघन्य उपपातो जिनै: - तीर्थकरें मैfणतो व्यन्तरेषु । प्रज्ञापनायां तु तापसादीनां 'जहन्नेणं भवणवासीसु' [ पद २०, सू. १४७० ] इत्युक्तं स पुनरुपपातविधिर्निजक्रियास्थितानां निजनजागमोक्तानुष्ठाननिरतानाम्, न स्वाचारहीनानामिति ||२०|| १९०॥
I
इदानीम् 'एएसि जत्तो आगइ' ति एकनवत्यधिकशततमं द्वारमाहनेरहयजुपलवजा 'एगिदिस इनि अवरगइजीवा विगलत्तेणं पुण ते हवंति 'अनिरईय अमरजुयला ॥२१॥ हुति हु अमणतिरिच्छा नरतिरिया जुगलधम्मिए मोत्तु । पावंति 'अजुयलचउगड्या
गन्भच उपयभावं
॥२२॥
नेरहया अमरावि य तेरिच्छा माणवा य जाति मणुते जुगलधम्मियनर तिरिन्छा"
ि
1
॥२३॥
१. विधित संयमानां खं नास्ति । २ विराधितः सर्वात्मनासि नास्ति ॥ ३ जघन्यत मु. ॥ ४ एगिंदिसु-सि ॥ x भनिस्य ॥ ६ अजुवचः ख । अजुयचउगईया - सि० ॥ ७०कल्ले मु.॥
१९१ द्वारे एकेन्द्रियादीनामा
गतिः
गाथा
११२१-३
प्र.आ.
३३०
॥३२९॥