SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे द्वितीयः ॥३२८ 'छउमत्य' गाहा, छाधते-आवियते यथाऽवस्थितमात्मनः स्वरूपं येन तच्छब-ज्ञानावरणीयादिकर्म, तस्मिन् तिष्ठन्तीति छवस्थाः, ते च ते संपताश्च छवस्थसंयताः तेषामुत्कर्षत उपपातः सर्वार्थसिद्धे महा- 1. विमाने । श्रावकाणां- 'देशविरतमनुष्याणा पुनरुपपात उत्कर्षतोऽच्युतं-बादशदेवलोकं यावदिति ॥१७॥ दीना गतिः ___ 'उववाओ' माहा, उपपातो लान्तके-षष्ठदेवलोके चतुर्दशपूर्वधरस्य जघन्यतो भवति । उत्कृष्टतस्तु गाथा सर्वार्थसिद्धे । अकर्मकस्य-झीणाष्टकर्मणः पुनश्चतुर्दशपूर्विणः, उपलक्षणत्वादन्येषां च मनुष्याणां क्षीणकर्मणां सिद्धिगमो-मोक्षावाप्तिर्भवतीति ।।१।। ___ 'अविराहिय' ० गाहा, साधोः प्रवज्याकालादारभ्याविराधितश्रामण्यस्य-अखण्डितसर्वविरतिरूपचारि प्र.आ. प्रस्य, श्रावकस्य चाविराधितश्रामण्यस्य-अखण्डितयथागृहीतदेशचारित्रस्य जघन्य' उपपातः सौधर्म-प्रथमदेवलोके । केवलं तत्रापि साधोर्जघन्या स्थितिः पल्योपमपृथक्त्वम् , श्रावकस्य तु पस्योपममिति । तथा साधना श्रावकाणां च निजनिजवतभङ्गे 'जघन्य उपपातो वनचरादिपु । वनचरा-व्यन्तरास्तेषामादयः-प्रथमा:, भवनपतिव्यन्तरादिक्रमेणागमे देवानां प्रसिद्धत्वात् भवनपतय इत्यर्थः; तेषु । तथा चोक्तं प्रज्ञापनायां "विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे' [ पद २० सू. १४७०] तथा "विराहियसंजमासंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं जोइसिएसु' [पद. २० सू.१४७०] ति अत्र च ॥३२८॥ १ देशपिरति-मु. १२ च-मु. नास्ति ।। ३-४ जघन्यत-मु. ॥ ५-६ सु - सि. वि. नास्ति ।। ३३ our nahini-- - -
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy