________________
प्रवचन
१९०द्वारे एकेन्द्रियादीनां गतिः गाथा
A
शेषास्त्वसञ्जयेयवर्षायुषो हैमवतादिक्षेत्रमाविनस्तथा सुषमसुषमादिषु विष्वरकेषु भरतैरवतभाविनश्च तिर्यग्मनुष्या निजायुषः सम-हीनायुकेषु सर्वेप्यपीशानान्तेषु गच्छन्ति । तत ऊर्भ तु सर्वथा निषेधः । यत ईशाना सनत्कुमारादिषु जघन्यतोऽपि सागरोपमद्वयादिकैव स्थितिः । असङ्ख्यातवर्षायुषा तिर्यहमनुष्याणां पुनरुत्कर्षतोऽपि त्रीण्येव पस्योपमानीति ॥१४| । 'उववाओ' गाहा, तापसाचनवासिनो मूल-कन्द-फलाहारा बालतपस्विनः, तेषामुपपात उत्कर्षतो भवति यावज्ज्योतिष्काः । तत ऊर्व 'तु नोत्पद्यन्त इति भावः । तथा चरकपरिव्राजका-धाटिमक्षोपजीविनाशिपिटनाः अपया चरका:-कच्छोटकाइयः, परिवाजकार-कपिलमुनिसूनवः, चरकाच परिव्राजकाच तेषामुत्कर्पत उपपातो याबद्रह्मलोक ॥ १५ ॥
... "जिणवय' गाहा, जिनोक्तानि यानि ब्रतानि-प्राणातिपातविरमणादीनि, यच्चोत्कृष्ट-विशिष्टमहमादितपो याच क्रिया:-प्रतिदिनानुष्ठेयप्रत्युपेक्षणादिकाः, एतैः सर्वैरपि भव्यानामभव्यानां च मिध्या
शो जीवाना देववृत्पद्यमानानामुत्कृष्टा गतिवेयकेषु । इयमत्र भावना-ये किल भव्या अभव्या या सम्य. क्त्वविकलाः सन्तः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणश्च तेऽपि केवलक्रियाकलापप्रभावत उपरितनौवेयकान यावदुत्पद्यन्ते एव । असंपताश्चैते सत्यप्यनुष्ठाने चारित्रपरिणाम"शन्यत्वादिति । जघन्या तु गतिर्भवनपतिषु । एतच देवेवत्पादापेक्षया द्रष्टव्यम् । (प्रन्या ८०.) अन्यथा देवत्वादन्यत्रापि यथास्यवसायमुत्पादो भवतीति ॥१६॥
१-मु. नास्ति ॥२ शून्बादिवि-11 .
सातवा