SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ दीना त्पद्यमाना मगनपतिव्यन्तरेवेव 'वायन्ते। न योसिम्कादिषु । यस्माषा-सम्मछिमतिरथा देवेषु पल्योपमासायातमागमात्रायुकेम्वेवोपपाती नाधिस्थितिविति ॥१५॥ १९.बारे सारोवारे _ 'पंचेदिय.' गाहा पञ्चेन्द्रियतिरश्चामुत्कर्षत उपपातः सहस्रारं यावद्भवति । नरकेष्वपि 'समग्रेषु एकेन्द्रियासटीके सास्वपि नरकपृथिवीषु । इदमत्र तात्पर्य-सङ्ख्यातायुष्कसंझितिर्यपञ्चेन्द्रियाश्चतसञ्चापि गतिवृत्पद्यन्ते । गतिः मितीयः । केवलं देवगतौ सहस्रारकम्पमेव यावदुत्पद्यन्ते न तु 'परेणानतादिषु । तथाविधयोग्यताऽभावादिति । गाथा तथा विकला-द्वित्रिचतुरिन्द्रिया युगलवर्जेषु तिर्यक्षु मनुष्येषु चोत्पद्यन्ते, न देवनारकेषु ॥१३॥ नरतिरि०' गाहा, असङ्ख्यनीविन:-असङ्ख्यवर्षायुषो नरास्तिर्यश्चश्च ज्योतिष्कचर्जितेषु देवेषु ११११. यान्ति । देवगतिं विमुच्य शेषे गलित्रये मोक्षे च 'नैते गच्छन्तीत्यर्थः । इह च यद्यपि सामान्येनासङ्ख्येय. वर्षायुष्का नरतियश्चो मणितास्तथापि 'सूचकत्वात् सूत्रस्य' विशिष्टा एव 'खचरतिर्यक्पञ्चेन्द्रिया अन्तर- प्र. आ. द्वीपजतिर्यग्नराश वेदितव्याः । तथाहि-असञ्झ्येयवर्षायुषो देवेषुत्पद्यमाना निजायुपः समस्थितिषु हीन- ३२९ स्थितिषु चोत्पद्यन्ते, नाधिकस्थितिषु । ततः पन्योपमासङ्ख्येयभागमात्रेणासङ्ख्येयवर्षायुषः 'खचरतिर्यक्ष चेन्द्रिया अन्तरद्वीपजतिर्यग्नराच ज्योतिष्कवर्जेषु, उपलक्षणमेतत् , ज्योतिष्क-मोधर्मेशानक्र्जे वृत्पद्यन्ते, न ज्योतिष्कादिष्वपि अधिकस्थितिधूत्पादाभावाद , ज्योतिष्केषु हि जघन्यतोऽपि पन्पोपमाष्टमभागः सौधर्मशानयोत्र पस्योपमं स्थितिरिति । गन्ति -.॥२ समप्रेषु-सांवपि-ले. सि. नास्ति र परत मानसारिपुमु.॥ नैव ते- मुनते-चं. ॥३२६॥ .वि. पो- को-मि.॥६-सेचर मु.॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy