SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीय : खण्ड: ॥३२५॥ अविराहिय सामन्नस्स साहुणो सावयस्सऽवि जहन्नो । सोहम्मे उषाओं ariगे वणयराईसु ||१९|| [तुला- बृहत्सं. गा. १७१] सेसाण तावसाईण जहन्नओ वंतरेसु उवधाओ । भणिओ जिणेहिं सो पुण नियकिरियठियाण विन्नेओ ||२०|| [बृहत्सं. गा. १७२ ] 'eiferater' गाहा, इह 'एगेंदियजीव' ति सामान्योक्तावपि न तेजो-वायवो गृह्णन्ते तेषां मनुष्येष्वेवानुत्पादात् । उक्तं च- ● 'सत्तममहिनेरहया तेऊ चाऊ अनंतरुव्वट्टा । नवि पावे माणुस्सं तहा असंखाडया सव्वे ॥ १॥ तत एकेन्द्रियजीवाः - पृथिव्यम्बुवनस्पतयो युगलवर्जेषु-युगलधार्मिकवर्जितेषु सङ्ख्यातायुष्केष्वित्यर्थः; नरेषु तिर्यक्षु च यान्ति - उत्पद्यन्तेः न देवनारका सख्ये यवर्षायुस्तिर्यग्नरेष्विति भावः । तथाऽमनस्कतिर्यश्वोऽपि - असंशिपञ्चेन्द्रिय तिर्यश्वोऽप्येवं पूर्ववत् । सख्येयायु केषु नरतिर्यक्षु समुत्पद्यन्त इति भावः । arashtra प्रथमे ते गच्छन्ति । इदमुक्तं भवति - असंझिपञ्चेन्द्रिय'तिर्यश्चश्चतसृष्वपि गतित्पद्यन्ते । केवलं नरदेवगत्योरुत्पद्यमानानाममीषां विशेषः । तत्र नरकगतौ प्रथमपृथिव्यामेव न शेषासु । तत्राप्युत्कृष्टतोऽपि पन्योपमासङ्ख्येयभागायुष्केष्वेव जायन्ते नाधिकायुष्केष्विति ॥ ११ ॥ harat greenaraf विशेषमाह-- 'स'हे' त्यादिगाथानवकम् तथा संमूर्छिमतिर्यो देवेभूसप्तम महीनेर विकास्ते जो वायू अनन्तरोद्वृत्ताः । नैव प्राप्नुवन्ति मानुष्यं तथाऽसंख्यायुषः सर्वे ॥ १ ॥ निर्यात मु. ॥। २ तथाप्यु० वि. वि. । १९० द्वारे एकेन्द्रियादीनां गतिः गाथा११११२० प्र. आ. ३२९ ।। ३२५।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy