SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे सटीके द्वितीय खण्ड: ॥३२२i अथ जघन्यं विषयमानमाह- 'अंगुले' त्यादि, चक्षुरिन्द्रियं मुक्त्वा शेषाणि चत्वारि भोत्रा ११८६ द्वारे दीनि जघन्यतोऽङ्गुलासङ्ख्येयभागादागतं स्वस्वविषयं शब्दादिकं जानन्ति । प्राप्तार्थपरिच्छेदकत्वात् । चक्षुः पृथ्व्या'पुनरप्राप्तकारित्वाजघन्यतोऽ गुलमङ्ख्येयभागमात्रव्यवस्थितं पश्यतिः न तु ततोऽप्यक्तिरमिति । दीनां प्रतिप्राणि प्रतीमायमर्थः । तथा च नातिमनिकृष्टमञ्जनरजोमलादिकं चक्षः पश्यतीति । लेश्या ____ इह च पृथुत्वपरिमाणं स्पर्शनेन्द्रियव्यतिरेकेण शेषाणां चतुर्णामिन्द्रियाणामात्मागुलेन प्रति गाथा पत्तव्यम् , स्पर्शनेन्द्रियस्य तूत्सेधाङ्गुलेन, विषयपरिमाणं पुनः सर्वेषामप्यात्मागुलेनैव । अत्र चोभयत्राप्यु. १११० पपत्तिः सविस्तरतरा भाषयादवसातव्या ॥९॥ १८॥ इदानी लेसाउ' ति एकोननवत्यधिकशततम द्वारमाह---- प्र. आ. पुढवोआउधणस्सइयायरपत्तेसु लेस चत्तारि । गम्भे तिरियनरेसु छल्लेसा तिनि सेसाणं ॥१०॥ [वृहत्म. गा. ३४२ 'पुटवी.' गाहा, बादरशब्दः प्रत्येकमभिसम्बध्यते, प्रत्येकवनस्पतीनां च स्वरूपोपदर्शनार्थमेव व्यभिचाराभावात् । पर्याप्त इति विशेषणं च मामाद् द्रष्टव्यम् । अन्यथा तेजोलेश्याया अयोगात् । ततो चादरपर्याप्तेषु पृथिवीकायिकेधकायिकेषु प्रत्येकवनस्पतिषु चाद्याश्चतस्रः कृष्ण-नील-कापोत-तेजोरूपा लेश्या भवन्ति । तेजोलेश्या कथमवाप्यते इति चेद् , उच्यते, ईशानान्तदेवानामेतेवृत्पादात्कियन्तमपि ॥३२॥ १ पुनरप्राHि० मि.कि.॥ २ गुलकस. सि.वि. ॥ ३ तुला-वृहत्सम्प्रहणि मलयधृतिः प. १३०॥... ४ नषा इवि-ख.वि. सि.॥ ३२८ 26 MAUThudURATI THARASHAN PROGRAMINATION HASABHABARRC PATRA PHAishwINDIA
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy