SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ कालं तेजोनेश्यापि सम्भवति । यल्लेश्या हि जन्तवो नियन्ते पर भवेऽपि तल्लेश्या एबोन्पद्यन्ते । न पुनः प्रवचन-1 पाश्चात्यभवान्त्यसमयेऽन्पो लेश्यापरिणामोऽन्यश्चागामिकभवाद्यसमये । सारोद्वारे यदागमः--"जल्लेसाई दवाई आइत्ता कालं करेइ तल्लेसेसु उत्रवज्जइ' [ ] ति । केवलं |१८९द्वारे सटीके । तियनरा आगामिभवसम्बन्धि लेश्याया अन्तमुहूर्तेऽतिकान्ते, सुरनारकास्तु स्वस्वभवसम्बन्धिलेश्याया पृथ्व्याअन्तमूहर्ते शेष सति परभवमासादयन्ति । द्वितीय दिनां गर्भजतिर्यङ्मनुष्येषु 'पडपि लेश्याः, तेषामनवस्थितलेश्याकत्वात् । तथाहि-तिरश्वां पृथिवीकायिका लेश्या दीनां नराणां सम्मूर्छिम-गर्भजाना शुक्ललेश्यावर्जा याः काश्चिल्लेश्याः सम्भवन्ति ताः प्रत्येकं जघन्यत गाथा ॥३२३॥ उत्कर्षतवान्तमुहूर्तस्थितयः । शुक्ललेश्या तु जघन्यतोऽन्तमुहूर्तावस्थाना उत्कर्षतः किश्चिन्यूननववर्षोनपूर्वकोटिप्रमाणेति । इयं चोत्कृष्टा स्थितिः पूर्वकोटेरुवं संयमावाप्तेरभावात् । पूर्वकोट्यायुषः किश्चित्समधिकवर्षाष्टकार्ध्वमुत्पादितकेवलज्ञानस्य केवलिनोऽवसेया । अन्येषां तूत्कर्पतोऽप्यन्त हर्तावस्थानैवेति । प्र. आ. शेषाणां तेजोवायूनां सूक्ष्मपृथिव्यम्बूवनस्पतीनां साधारणानामपर्याप्तबादरपृथिव्यम्बुप्रत्येकवनस्पतीनां द्वित्रिचतुरिन्द्रियाणां सम्मूर्छिमपञ्वेन्द्रियतिर्यड्नराणां च तिस्रा-कृष्ण-नील-कापोतनामानो लेश्या भवन्तीति ॥१०॥ १८९॥ इदानीम् 'एयाणं' जत्थ गह' ति नवत्यधिकशततमं द्वारमाह यल्लेश्यानि द्रव्याणि प्रादाय काळं करोति तल्लेश्येत्पद्यते । १ पापि लेश्या वेश्याकत्वात-जे. सि.॥ ... तेजोवायूनां सूक्ष्मप्रभृत्यम्बूनां सालं. तेजोवायूक्ष्मपृथिवीबनस्पस्यन्वानां-सि.॥३०-मु.॥ ३२८ .
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy