SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ SHAHRASupportindidownoaatra प्रवचन. सारोद्धारे सटीके द्वितीयः ॥३२०11 मा---'माणे त्यादि, सानेन्द्रिय पुन नाकारम्-अनेकसंस्थानसंस्थितम् शरीरस्यासयेयमेद- Indean स्वात् । तथा 'बाहल्यतः सर्वाण्यपीन्द्रियाण्यङ्गुलस्यासङ्ख्येयो भागः । इन्द्रियाणां ननु यदि स्पर्शनेन्द्रियस्याप्यमुलासङ्ख्येयभागो बाहल्यं ततः कथं खड्गाधभिषाते अन्तः स्वरूपशरीरस्य वेदनानुभवः १, तदयुक्तम् , वस्तुतचापरिज्ञानात् । स्वगिन्द्रियस्य हि विषयः शीतादयः स्पर्शाः । | विषयौ यथा चक्षुषो रूपम् । न च खड्गाद्यभिधाते अन्तः शरीरस्य शीतादिस्पर्शवेदनमस्तीतिः किन्तु केवलं दुःख. गाथा वेदनम् । तच्चात्मा सकलेनापि शरीरेणानुभवति, न केवलेन त्वगिन्द्रियेण, ज्वरादिवेदनावत् । ततो न कश्रिदोषः। अथ शीतलपानकादियाने अन्तः शीतस्पर्शवेदनाऽप्यनुभूयते, ततः कथं सा घटते १, उच्यते, इह प्र. आ. त्वगिन्द्रियं सर्वत्रापि प्रदेशपर्यन्तवर्ति विद्यते, तथा पूर्वसूरिभिर्व्याख्यानात् । तथा च प्रज्ञापनामूलटीका--"सर्वप्रदेशपर्यन्तवर्तित्वाचचोऽभ्यन्तरतोऽपि शुषिरस्योपरि त्वगस्त्येव" [ ] इति । ततोऽभ्यन्तरतोऽपि शुषिरस्योपरि त्वगिन्द्रियस्य भावादुपपद्यते अन्तरपि शीतस्पर्शवेदनानुभवः । तथा एक्मेव-अगुलासयेयभागप्रमाणान्येव पृथुत्वतो-विस्तरतोऽपीन्द्रियाणि भवन्ति ।।६।। नवरं रसन-स्पर्शनयोविशेषः, तमेवाह-~'अंगुले' त्यादि गाथापूर्वार्धम् , अगुलपृथक्त्व विस्तरं रसनेन्द्रियम् । स्पर्शनं पुनः शरीरविस्तृतं भणितम् । यस्य जीवस्य यावन्मानं शरीरं स्पर्शनमपि तस्य "विस्तरतस्तावत्प्रमाणमित्यर्थः ।। .. १बाहुल्यतः-जे.सि.॥२ तुला-प्रज्ञापनावृत्तिः प. २६४ ॥ बाहुल्यं-जे.सि. ॥ ४ शीतादिस्पर्शने-मुः। शीतादिपों-खं । सि. प्रती प्रसाफ्नाचायपि-शीवादिस्पर्श इति ॥ ५०विस्तार-मु.॥ ॥३२॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy