SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ सटीके तीक्ष्णे चाग्रभागे इत्यादिजातिभेदाभानाविधा । 'आभ्यन्तरा तु नित्तिः सर्वेषामपि जन्तूनां समाना । E: प्रवचन- तामेव चाधिकृत्य प्रस्तुतसूत्रोक्तं संस्थानमवसेयम् : केवलं स्पर्शनेन्द्रियनिकृतेः प्रायो न बाह्याभ्यन्तर १८८ द्वारे - सारोदारे। 'मेदः, 'तत्त्वार्थमूलटोकायां तथाऽभिधानात् । हन्द्रियाणां उपकरण-खड्गस्थानीयाया वासनित्ते खड्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिकाभ्यन्तरा स्वरुप"नितिः तस्याः शाक्तिविशेषः । इदं चोपकरणरूपं द्रव्येन्द्रियमन्तनिवृतेः कथञ्चिदर्थान्तरम् । शक्तिशक्ति- विषयों मतोः कथञ्चिद्भेदात् । कश्चिद्भेदश्च सत्यामपि तस्यामान्तनिवृत्तौ द्रव्यादिनोपकरणस्य विधातसम्मवाद । माथा तथाहि-सल्यामपि कदम्बपुष्पाधाकृतिरूपायामन्तर्नित्तावतिकठोरतरपनगर्जितादिना शक्त्युपधाते सति न ११०५.९ परिच्छेक्षुमीशते जन्तवः शब्दादिकमिति । भावेन्द्रियमपि द्विधा-लब्धिरुपयोगक्ष, तत्र लब्धिा-श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरण कर्मक्षयोपशमा, उपयोगः-स्वस्वविषये लब्धिरूपेन्द्रियानुसारेणात्मनो 'व्यापारः प्रणिधानमिति । तच्च पञ्चधा-श्रोत्रादिभेदात् । तत्र श्रोत्रमाभ्यन्तरी निवृत्तिमधिकृत्य कदम्बपुष्पाकारं मांसगोलकरूपम् , चक्षुः ३२७ किश्चित्समुनतमध्यपरिमण्डलाकारमसुराख्यधान्यविशेषसदृशम् , घ्राणमतिमुक्तककुसुमदलचन्द्रकवत् किश्चिद् "वृत्ताकारमध्यविनतम् , प्रदीर्घश्यससंस्थितं कर्णाटकाषुधं क्षुरप्रस्तत्परिसंस्थित--तदाकारं रसनेन्द्रियमिति ॥५॥ १अभ्य वं. वि.जे. प्रमापनावृत्तौ । २ .भेदाः-सि. ॥ ३ तत्वार्थसूत्रस्य [२११०] वृत्तिष्टग्या । ४ निवृत्तिः तस्याः निवृत्तिः तस्याः-खं. ॥ ५ तस्थामन्त० मु.॥६ व्यापारप्रणि मु.॥ । वृत्ताकारमपविततं-मु.जे.सं. विनताकारमध्यविनतं-सि। बितता. वि. । Commonstimoल हाल
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy