SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीयः खण्ड: ||३१८|| सब्वाई' नवर नाणागारं फासिंदियं तु बाहलओं प अंगुलअसंवभागं एमेव पुहुत्तओ अंगुलपुहुत्त रसणं फरिसं तु सरीरवित्थड बारसहिं जो हिं सोयं परिगिन्हए स रूयं गिues जोयणलक्खाओ साइरेगाओ 1 भणियं ॥७॥ 'चक्खु गंध મં श्र फार्स ओपणनवगाड 'सेसाई' ॥ ८ ॥ अंगुल असंखभागा मुणंति विषयं जहनओ मोन्त । चक्खु तं पुण जाणइ अंगुलसंविज्जभागाओ ॥९॥ 'कार्य' गाहा, इन्दनादिन्द्रः - आत्मा सर्वद्रव्योपलब्धिरूपपरमैश्वर्ययोगात् ; तस्य लिड्ग-चिह्न - मविनाभावि इन्द्रियम् ; तद् द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च । तत्र द्रव्येन्द्रियं द्विधा- 'निवृतिरूपमुपकरणरूपं च | 'निवृत्तिर्नाम प्रतिविशिष्ट संस्थानविशेषः । साऽपि द्विधा चाह्या आभ्यन्तरा च तत्र 'कर्ण कर्पटिकादिरूपा; सा च विचित्रा न प्रतिनियतरूपतया 'व्यपदेष्टुं शक्यते; तथाहि मनुष्यस्य श्रोत्रे नेत्रयोरुम पार्श्वतो माविनी 'भ्रुवां चोपरितने श्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि 1 ! ॥ ६॥ १ परिगे० इति प्रज्ञापनावृत्तौ प. ३००B || २ सेसाणि-मु. ॥ ३ परिजाइ वा ॥ ४ निवृत्तिरूनकरणरूपं.पि.सि. ॥५- प्रज्ञापनावृत्ति प. २९३ वः ॥ ६ कर्णप० सि. । बाह्या प० इति प्रज्ञापना. वृत्तौ ॥ ७ प्रति नियत जे नास्ति । ०नियत सि. नास्ति । म अप० जे.सि. ॥ वासि भ्रषौ इति प्रज्ञापनावृत्तौ पाठः ॥ १८८द्वारे इन्द्रियाणा स्वरुप विषयों गाथा ११०५.९ प्र. आ. ३२७ ॥३२८॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy