________________
wammaanmainine
प्रवचनसारोद्वारे सटीके
१८८द्वारे इन्द्रियाणां स्वरुपविषयों गाथा
द्वितीयः
शङ्खादीनामुत्कर्षतो देहमानं द्वादश योजनानि, त्रीन्द्रियाणां कर्णशृगाली-मत्कोटकादीनां त्रीणि गव्यूतानि, चतुरिन्द्रियाणां भ्रमरादीनामेकं योजनम्, शेषाणां पृथिव्यप्तेजोवायूनां साधारणवनस्पतीनां समर्छिममनुष्याणां सर्वेषामपि चापर्याप्तजीवानामुत्कर्षतोऽवगाहना-देहमानमगुलासङ्ख्येयो भागः ॥३॥
अथ तिर्थक्पञ्चेन्द्रियाणां मनुष्याणां च देहमानमाह- गर्भजचतुष्पदानां-हस्त्यादीनामस्कृष्टं देहमानं षड्गव्यूतानि, भुजगेषु गर्भजेषु-गोधानकुलादिषु गव्यूतपृथक्त्वम् , पृथक्त्वं च द्विप्रभृत्यानवन्यः । पक्षिषु-गृध्रादिषु 'व्याख्यानतो विशेषप्रतिपत्ते' [ ] गर्भजेषु संमूर्छिमेषु च धनुःपृथक्त्वम् , मनुष्येषु च गर्भजेषु त्रीणि गव्यूतानि , 'मणुएस य' त्ति चकारोऽनुक्तसमुच्चये; ततः संमूर्छिमचतुष्पदाना मवादी नामुत्कयतो देहभानं गधूतपृथक्त्वम् ; संमृछिमभुजगानां धनुःपृथक्त्वम् , संमूर्छिमोरगाणां च योजनपृथक्त्वम् । एतच्च प्रज्ञापनावगाहनासंस्थानपदोक्तानुसारेणास्माभिरभिहितमिति । इदं चोत्कर्षतः सर्वमपि देहमानम् , जघन्यतस्तु सर्वेषामपि जीवानामङ्गुलस्यासङ्ख्याततमो भागः, स चोपपातसमये बोद्धव्यः ॥ ४॥ १८७ ॥
सम्प्रति वियसरूवषिसओ य एएसिं' ति अष्टाशीत्यधिकशततमं द्वारमाहकार्यषपुप्फगोलय १ मसूर २ अइमुसयरस कुसुमं च ३ । सोयं १ चक्ख २ घाणं ३ खुरप्पपरिसंठिअं रसणं ४ ॥५॥
प्र. आ.
१
०मि.वि.२ प्रज्ञापनासूत्रे एकविंश पवमित्यर्थः ।। ३ इंदियविसओ वंदियषिसमषिसमो-सि.वि.॥
mamdaewww