________________
प्रवचन
सारोद्धारे
स.६५२
सटीके
द्वितीयः
॥३१६॥
'अणताणं सुहुमवणस्सइकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे" [भगवतीसूत्र १९।३१
|१८७द्वारे सू.६५२] त्ति अनन्तकायिकाना यावन्ति शरीराणि तदेकं मूक्ष्म वायुशरीरम् , तावत्शरीरप्रमाणमित्यर्थः;
एकेन्द्रिया यावग्रहणाचासख्यातानि शरीराणि ग्राह्याणि, अनन्तानामपि वनस्पतीनामेकाद्यसङ्ख्येयान्तशरीरत्वेना
दीना नन्ताना शरीराणामभावात् । ततो वायुकायिकशरीरादनलोदकपृथिवीनाम्- अग्निजलपृथिवीकायिकशरीराणां
| वनुमानम् सूक्ष्मा बादराणां च यथाक्रममसङ्ख्यगुणा भवति वृद्धिः ।
गाथा इयमत्र भावना-यावत्प्रमाणमेकं 'मूक्ष्मवायुकायिकशरीरं ततोऽप्यसङ्ख्यातगुणमेकं सूक्ष्मतेजस्कायिकशरीरम् , ततोऽसङ्ख्यातगुणमेकं सूक्ष्माष्कायिकशरीरम् , ततोऽप्यसङ्ख्यातगुणमेकं सूक्ष्मपृथिवीकायिकशरीरम् , ततोऽप्यसङ्ख्यातगुणमेकं बादरवायुशरीरम् ततोऽसङ्ख्यातगुणमेकं चादराग्निशरीरम् , ततोऽप्य
प्र. आ. सङ्खथातगुणमेकं चादराकयिकशरीरम् , ततोऽप्यसङ्खथातगुण मेकं बादरपृथिवीशरीरम् , तस्मादप्यसङ्कथातगुणमेकं बादरनिगोदशरीरमिति । एतच्च सर्वमपि भगवत्येकोनविंशतितमशतकतृतीयोद्दे शकानुसारेणोक्तं न तु निजमनीषिकयेति । इह च पृथिव्यादीनामगुलासङ्ख्येयभागमात्रावगाहनात्वेऽप्यसङ्ग्ब्येयभेदत्वादगुलासङ्ख्येयभागस्येतरेतरापेक्षयाऽसयेयगुणत्वं न विरुद्धयते ॥२।। ___ अथ द्वीन्द्रियादीनामवगाहनामानमाह-विगलेंदिय' गाहा, विकलेन्द्रियाणां-द्वित्रिचतुरिन्द्रियाणां यथाक्रमं शरीरमानं द्वादश योजनानि, त्रयः क्रोशाः चत्वारः क्रोशाः । इयमत्र भावना-द्वीन्द्रियाणां
१ सूक्ष्मवायुकायिकाविशरीरं-सि. वि. ।। २ वावर कायश० खं. ॥ ३ बाहनामाह-विकलेन्द्रियाणां- मु.॥ .