________________
meeeeeeeeee
सारोबारे सटोके
द्वितीयः
॥३१५॥
योजनसहस्रप्रमाणं विज्ञयम् , यत् पुनः प्रमाणाङ्गुलानां योजनसहस्रमानेषु जलधि-हृदादिषु वरं-प्रधान पप्रमुत्पद्यते तजानीहि भूविकारं-पृथिवीविकारमिति ।
|१८७ द्वारे इदमुक्तं भवति-इह समुद्रमध्ये प्रमाणाङ्गुलतो योजनसहस्त्रावगाहे यानि पद्मानि तानि पृथिवीपरि- एकेन्द्रियाजामरूपाण्येव । यथा श्रीदेवतायाः पद्महदे पबम् ; यानि पुनः शेषेषु गोतीर्थादिषु स्थानेषु पानि सानि वनस्पतिपरिणामरूपाण्यपि भवन्ति तानि च शेषेषु जलाशयेषु, बल्ल्यादयश्चोत्कर्षतो यथोक्तमाना भवन्ति ।
तनुमानम् तथा चोक्तं विशेषणवत्याम्
गाथा + "पुढचीपरिणामाई ताई किर सिरिनिवासपउमं च । गोतित्थेसु वणम्सइपरिणामाई तु होजाहि ॥१॥ अन्थुस्सेहंगुलओ सहस्समवसेसएमु य जलेसु । बलीलयादओऽपि य सहस्समायामओ होति ॥२॥"
११.४ गा.७-८] ।।११००-११०१।।
प्र.आ. तथा प्रत्येकवनस्पतिवर्जिताना पंचानामपि पृथिव्यादीनामगुलासङ्ख्येयमागमानाऽवगाहना वक्ष्यते;
३२६ ततस्तत्र विशेषमाह- "वणे' त्यादि, 'विगले' त्यादि, 'गम्भे' त्यादि, 'वण' ति वनस्पतीनाम् , 'अणंत सि अनन्तकायिकानां सूक्ष्माणां यान्यसलयेयानि शरीराणि तेषां प्रमाणेन-मानेनैकमनिलशरीरक-वायुशरीरम् , किमुक्तं भवति ?-सूक्ष्मसाधारणवनस्पतीनामसङ्ख्यातैः शरीरैस्तुल्यमेक सूक्ष्म वायुशरीरमिति । उक्तं च प्रज्ञप्तौ---
१०सु-मुः। तुलना-विशेषणावती ।। २ क्याण त गाहा वणत्ति-खं.॥ +सानि किन पृथ्वीपरिणामानि श्रीनिवासपद्ममिव । गोतीर्थयु बनस्पतिपरिणामानि तु मवेयुः ॥१० पत्रोत्सेधांगुलतः सहस्रमवशेषेषुच अलेषु । पल्लीलतादयोऽपि च सहस्रामायामतो मचन्ति २॥
..
-
boln
o