________________
प्रवचनसारोद्धारे
१८७ द्वारे एकेन्द्रिया
दीनां
सटीके
"द्वितीयः रूण्ड:
तनुमानम् गाथा १०९९
॥३१४॥
११०४
'जोयण सहस्स' गाहा, ओषपदे-सामान्यचिन्तायामेकेन्द्रिये पृथिव्यादिविशेषानाकाक्षितानामेकेन्द्रियाणामित्यर्थः, विशेषचिन्तायां तरुगणेषु-प्रत्येकवनस्पतीनामित्यर्थः, उत्कर्षतः सातिरेक योजनसहस्र शरीरप्रमाणमवसेयम् , एतच्च समुद्रे गोतीर्थादिगतलतानलिननालाद्यधिकृस्य वेदितव्यम् ; अन्यवैतावदौदारिकशरीरस्यासम्भवात् । तथा पञ्चेन्द्रियतिर्यश्चस्त्रिविधा:-जलचराः स्थलचराः खेचराश्च, जल. नगा सामूनेता पवन पुनः प्रायेकापर्याप्ताः' पर्याप्ताश्चेत्येवं चतुर्विधाः; स्थलचरास्तु द्विविधा:चतुष्पदाः परिसर्याश्च; चतुष्पदाः पुनरपि सम्मृर्छजा गर्भजाश्च पुनः प्रत्येकमपर्याप्ताः पर्याप्ताश्चेत्येवं चतुर्विधा:: परिसास्तु द्विविधाः-उर-परिसर्या मुजपरिसपश्चि: उभये अपि प्रत्येकं चतुष्पदवच्चतुर्विधाः; इत्येवं स्थलचराः सर्वेऽपि द्वादश विधाः । खेचरास्तु जलचस्वच्चतुर्विधाः तदेवं विंशतिभेदानां तिरश्चा तनुमानचिन्तायां मत्स्यानां-जलचराणां पुगले-सम्मुर्छज-गर्भजलक्षणे उरगेषु च-उर-परिसपेषु सर्वादिषु, 'गर्भजातिष-गर्भजेप प्रत्येक परिपर्ण योजनसहसमिति ॥१९॥
ननु तनुप्रमाणमुत्सेधाङ्गुलेन 'उस्सेहपमाणओ मिणसु देह' [बृहत्सं. गा. ३४९] इति वचनात् ; समुद्र पद्म-इदादीना तु प्रमाणं प्रमाणाङ्गुलेनः ततः समुद्रादीनां योजनसहम्रा वगाहत्वात्तद्गतपयनालादीनामुत्सेधाङ्गुलापेक्षयाऽत्यंतदेयं प्राप्नोतीत्यत आह- "उस्सेह' मित्यादि, 'ज' मित्यादि, उत्सेघाङ्गुलेन 'परमाणू रहरेण' इत्यादिक्रमनिष्पन्नेन गुणिता-प्रमितः सन् योऽसौ जलाशया-समुद्रगोतीर्थादिरिहमनुष्यलोके योजनसहरप्रमाणो भवति, तत्र समुत्पन्न नलिन-पद्म भणितमानं-पूर्वोक्तकिश्चित्समधिक-
१ ता-जे. ॥ २ गर्भजातियु-मु. नास्ति ॥ ३०गाहनवा-मु०॥ ४ उस्सेहं गुजेत्याविगाथादूयम्-खं. ॥ --
प्र.आ.
३२५
॥३१४॥
' m
ISRO
a
....MOM.OROR