SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोबारे सटीके द्वितीयः खण्ड: 'वर्षसहस्राणि, मनःशिला प्रतीता तस्याः षोडशः शर्करा-दृपत्कर्करिका तस्या अष्टादश, खरपृथिवी- *शिलापाषाणरूपा तस्या द्वाविंशतिवर्षसहस्राण्युत्कृष्टमायुः, जघन्यं तु सर्वत्राप्यन्तर्मुहूर्तमिति ॥९८॥१८॥ सम्प्रति 'एएसि तणुमाणं' ति सप्ताशीत्यधिकशततमं द्वारमाहजोयणसहस्समहियं ओहपएगिदिए तरुगणेसु । मच्छजुयले सहस्सं उरगेसु य गन्भजाईसु॥१०९९।। [बृहत्सं. गा. ३०७) उस्सेहंगुलगुणियं जलासयं जमिह जोयणसहस्सं । तस्थुप्पन्नं नलिणं विनयं भणिय'मित्तंतु ॥११००॥ जं पुण जलहिदहेसु पमाणजोयणसहस्समाणेसु । उप्पज्जा घरपउमं तं जाणम भूपियारंति' ॥११०१|| वणऽणंतसरीराणं 'एगमनिलसरीरगं पमाणेणं । अनलोदगपुदवीणं असंवगुणिया भवे वुड्डी ॥२॥ धिगलिंदियाण पारस जोयणा तिनि चउर कोसा य । सेसाणोगा हणया अंगुलभागो असंविज्जो ॥३॥ गब्भचउप्पय छग्गाउयाई भुयगेसु गाउयपुछत्तं । पपस्वीसु धणुपुटुत्तं मणुएसु य गाउया तिनि ॥४॥ [बृहत्संगा. ३११, ३१०, ३०८] १ वर्षसहस्राणि-खं. नास्ति । वर्ष० पि.सि. नास्ति ॥ २ सिखारूपा-मि. ॥३माणंति-मु.॥४तु- ता. ॥ ५ एग मनि० सा. ।। १८७द्वारे एकेन्द्रियादीना तनुमानम् गाथा १०९९११०४ प्र.आ. ३२५ ॥३१३॥ . ..... eleme ntinuteubalavintrinsatta
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy