________________
प्रवचन
सारोद्वारे सटीके
द्वितीयः
खण्ड:
।।३१२।।
संवछराई
पारस राईदिय हुति 'अणुणपन्नासं
1
छुम्मास तिनि पलिया पुढवाई ठिक्कोसा ॥९७॥ सहाय १ सुद्ध २ वालुय ३ मणोसिला ४ सक्करा य । खरपुढवी ६ । एक्कं १ वारस २ चउदस ३ सोलस ४ अडार ५ बावीसा ॥९८॥
[ तुलना-बृहत्सं. गा. ३१२-४ ] 'श्रावीसाई' इत्यादिगाथाद्वयम् पृथिव्यादीनां मनुष्यपर्यन्तानां स्थितिः - आयुः प्रमाणरूपा एषा उत्कृष्टा, यथा- पृथिवीकायिकानां द्वाविंशधिर्षसहस्राणि अकाशियानां सप्तवर्षसहस्राणि तेजस्कायिकान त्रीणि रात्रिन्दिवानि वाते-वातकाये त्रीणि वर्षसहस्राणि वृक्षा-वनस्पतयो दशवर्षसाहस्रिकाम किमुक्तं भवति १ - वनस्पतिकायिकानामुत्कर्पतः स्थितिर्दश वर्षसहस्राणीति । तथा द्वीन्द्रियाणामुत्कर्षत आयुःस्थितिर्द्वादश वर्षाणि श्रीन्द्रियाणामेकोनपञ्चाशद्रात्रिन्दिवानि चतुरिन्द्रियाणां षण्मासाः पञ्चेन्द्रियाणां तिर्यग्मनुष्याणां त्रीणि पत्योपमानि; एषा चोत्कृष्टा स्थितिः, प्रायो निरुपद्रवस्थाने द्रष्टव्या एवमग्रेऽपि ज्ञेयम् ॥ ९६ ॥ ९७ ॥
एवं सामान्येन पृथिव्यादीनामुत्कृष्टां स्थितिमभिधाय पृथिवीभेदेषु विशेषेणाह - 'सण्हा य' गाहा, इह पूर्वार्धपदानामुत्तरार्धपदानां च यथाक्रमं योजना, सा चैवं - लक्ष्णा - मरुस्थव्यादिगता पृथिवी तस्या एकं वर्षसहस्रमुत्कृष्टमायुः, शुद्धा - कुमारमृत्तिका तस्या द्वादश वर्षसहस्राणि, वालुका-सिकता तस्याश्चतुर्दश १ मरणपत्रा मु । २ ठिङ इति बृहत्संग्रहण्यां पाठ ॥ ३ तुलना-बुद्द वृत्तिः प. १२१ तः ॥
१८६द्वार एकेन्द्रिया
दिनां
भवस्थिति
गाथा
१०९६-०
प्र. आ.
३२४
| ||३१२॥