SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीय: खण्ड: ।।३११॥ रिकाः । तत्र सांव्यवहारिकाः सूक्ष्मनिगोदेस्य उद्धृत्य शेषजीवेषूत्पद्यन्ते, तेभ्योऽप्युद्धृत्य केचिद् भूयोऽपि तेष्वेव निगोदेषु गच्छन्ति परं तत्रापि सांव्यवहारिका एव ते, व्यवहारे पतितत्वात् तत्र च सूत्रोक्तमुत्कर्षतोऽवस्थानकालमानम्, असांव्यवहारिकास्तु सदा निगोदेष्वेवोत्पत्तिमरणमाजो, न कदाचनापि त्रसादिभावं लब्धवन्त इति ।। ९६४ 1 1 तथा विकलानां - द्वित्रिचतुरिन्द्रियाणां प्रत्येकं 'काय स्थितिस्तु सङ्ख्याता वर्षसहस्राः, 'विगलाण य वाससहस्सं संखेज्ज' ति [ द्वार-२ गा. ४९] पञ्चसङग्रहवचनात् पञ्चेन्द्रियतिरथां मनुष्याणां च संज्ञिपर्याप्तानामुत्कृष्टा काय स्थितिः सप्ताष्टौ वा भवा भवेत् । तत्र सप्त भवाः सङ्ख्येयवर्षायुषः, अष्टमस्त्वसङ्ख्येय'वर्षायुरेव । तथाहिं - पर्याप्तमनुष्याः पर्याप्त संज्ञिपञ्चेन्द्रियतिर्यश्वो वा निरन्तरं यथासङ्ख्येयं सप्त नरभवांस्तिर्यग्भवान् वाऽनुभूय यद्यष्टमे भवे भूयस्तेष्वेवोत्पद्यन्ते ततो नियमादसङ्ख्यायुष्केष्वेव नेतरेषुः *असङ्ख्यायुषश्च मृत्वा सुरेष्वेवोत्पद्यन्ते, ततो नवमोऽपि नरभवस्तिर्यग्भवो वा निरन्तरं न लभ्यते । अष्ट चभवेत्कर्षतः कालमानं त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाधिकानि ; जघन्या तु सर्वत्रापि कायस्थितिरन्तमुहूर्तमिति ॥ ९५ ॥१८५॥ सम्प्रति 'एगिंदिविगलस निजीवाणं भवद्वि' त्ति षडशीत्यधिकशततमं द्वारमाहसतेव सहस्स तिनिहोरत्ता दसवास सहस्सिया 1 रुक्खा पावोसह वाए तिनि सहस्सा सहस्सा ॥९६॥ १. काय स्थितेभ्यः खं । कायस्थितिः - वि. ॥ २०वर्षायुष एव-मु. ॥ ३ तदा-मु. ॥ ४ असख्यायुश्च मु. ॥ ५ ०ई - मु. ॥ १८६ द्व एकेन्द्रिय दीनां भवस्थिि गाथा १०९६ प्र. आ. ३२४ ॥३१२१॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy