SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्वारे १८२ द्वारे मटीके नरकेषु उपपात: गाथा C -८8-80॥१८॥ ॥३०॥ 'अंतकिरिय' ति पदैकदेशे पदसमुदायोपचाराद् अन्तक्रियासाधकाः, मुक्तिगामिनो भवन्तीत्यर्थः । तथा तमस्तमाभिधानायाः सप्तम्याः पृथिव्या उद्वृत्ताः सन्तो नारका नियमान्मानुषत्वं न लभन्ते । किन्तु तिर्यग्योनि'मुपनमन्ति-धातूनामनेकार्थत्वेन प्राप्नुवन्ति । तथा षष्ठयाः-तमःप्रभाभिधानायाः पृथिव्या उद्वृत्ताः सन्तो नारका इहानन्तरभवे मनुष्यजन्मनि माज्या:-केचिन्मनुष्या भवन्ति केचित्तु नेति भावः । येऽपि च मनुष्या भवन्ति तेऽपि नियमतः संयमलामेन सर्वविरतिरूपेण विहीना भवन्ति; न तु कदाचनापि तयुक्ताः ॥१०॥ इदानीं 'तेसु जेसिमुववाओ' इति द्वयीत्यधिकशततम द्वारमाह--- अस्सन्नी खलु पदमं दोच्चं च 'सरिसिवा तइय पक्खी । -: . सीहा. जंति घउस्थि उरगा पुण पंचमि पुढवि ॥११॥ छट्टि च इत्थियाओ मच्छा मणया य सत्तमि पुर्वि । स एसो परमुववाओ योद्धव्वी नरयपुदवोसु ॥९२ ॥ - पालेसु य 'दाढीसु य पक्खीसु य जलयरेसु उववन्ना । संखिजाउठिईया पुणोऽपि नरयाउया हुति ॥९३॥ [तुला-बृहत्सं. २८४.६ ] "असन्त्री त्यादिगाथाद्वयम् , असंज्ञिन:- "सम्मूछिमपञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं १ मुपनयन्ति-खं. ॥ २ सर्वविरतिमाभेन-मु. ॥ ३ सरिसवा-सि. वि. ॥ ४ पुहवि-सि. वि. ॥ ५०उ-सि. । ६ काडेसु-ता॥ ७ सम्मूर्छिमाः पन्चे मु.॥ तुलना-वृहत्सं. वृत्तिः ५. ११२ तः ।। प्र. आ. ३२३
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy