________________
प्रवचनसारोद्वारे
१८२ द्वारे
मटीके
नरकेषु उपपात: गाथा
C
-८8-80॥१८॥
॥३०॥
'अंतकिरिय' ति पदैकदेशे पदसमुदायोपचाराद् अन्तक्रियासाधकाः, मुक्तिगामिनो भवन्तीत्यर्थः । तथा तमस्तमाभिधानायाः सप्तम्याः पृथिव्या उद्वृत्ताः सन्तो नारका नियमान्मानुषत्वं न लभन्ते । किन्तु तिर्यग्योनि'मुपनमन्ति-धातूनामनेकार्थत्वेन प्राप्नुवन्ति । तथा षष्ठयाः-तमःप्रभाभिधानायाः पृथिव्या उद्वृत्ताः सन्तो नारका इहानन्तरभवे मनुष्यजन्मनि माज्या:-केचिन्मनुष्या भवन्ति केचित्तु नेति भावः । येऽपि च मनुष्या भवन्ति तेऽपि नियमतः संयमलामेन सर्वविरतिरूपेण विहीना भवन्ति; न तु कदाचनापि तयुक्ताः ॥१०॥ इदानीं 'तेसु जेसिमुववाओ' इति द्वयीत्यधिकशततम द्वारमाह---
अस्सन्नी खलु पदमं दोच्चं च 'सरिसिवा तइय पक्खी । -: . सीहा. जंति घउस्थि उरगा पुण पंचमि पुढवि ॥११॥
छट्टि च इत्थियाओ मच्छा मणया य सत्तमि पुर्वि । स एसो परमुववाओ योद्धव्वी नरयपुदवोसु ॥९२ ॥ - पालेसु य 'दाढीसु य पक्खीसु य जलयरेसु उववन्ना ।
संखिजाउठिईया पुणोऽपि नरयाउया हुति ॥९३॥ [तुला-बृहत्सं. २८४.६ ] "असन्त्री त्यादिगाथाद्वयम् , असंज्ञिन:- "सम्मूछिमपञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं १ मुपनयन्ति-खं. ॥ २ सर्वविरतिमाभेन-मु. ॥ ३ सरिसवा-सि. वि. ॥ ४ पुहवि-सि. वि. ॥ ५०उ-सि. । ६ काडेसु-ता॥ ७ सम्मूर्छिमाः पन्चे मु.॥ तुलना-वृहत्सं. वृत्तिः ५. ११२ तः ।।
प्र. आ. ३२३