________________
(१८१
स्वण्ड:
छडीओ पुढवीओ उच्चट्टा इह अणंतरभवंमि । प्रवचन
मजा 'मणस्सजम्मे संजमलं भेण उ विहीणा ॥१०॥ [ तुला-बृहत्सं. २९१-४] सारोद्धारे
नरको 'तिसु तित्थ' गाहा, 'इह 'तिसु' ति सप्तम्याः प्राकृतत्वेन पश्चम्यर्थत्वादाद्याभ्य तिसृभ्य एव । सटीके
ताना पृथिवीभ्य उद्धृत्ता अनन्तरभवे तीर्थकृतो भवन्ति, न शेषपृथिवीभ्यः, सम्भवमानं चेदं, न नियमः । तेन द्वितीयः
(लब्धिः ये 'पूर्वबद्धनरकायुषः सन्तः स्वहेतूपात्ततीर्थकुनामगोत्राः श्रेणिकादय इव नरकेषु गच्छन्ति त एव तत
गाथा उदृत्ता अनन्तरभवे तीर्थकृतो, न शेषाः । चतुर्थ्याः पृथव्या उद्धृत्ताः केचित केवलं-केवलज्ञान सामान्येन
१०८१ प्राप्नुवन्ति, तीर्थकृतस्तु नियमेन न भवन्ति । पञ्चम्या उवृत्ताः श्रामण्यं- *श्रमणभावं लभन्ते, न
१०९० तु केवलज्ञानम् । षष्ठया उद्धृत्ता विरत्यविति-देशविरतिं लभन्ते, न तु श्रामण्यम् । सप्तम्या उबृत्ता
प्र. आ. सम्यक्त्वं-सम्यग्दर्शनरूपम् , न देशविरत्यादिकमिति । अयमत्र 'भावार्थः-आद्याभ्यस्तिमृभ्य उद्धृत्तास्तीर्थकृतो भवन्ति, चतसृभ्य उद्धृत्ताः केवलज्ञानिनः, पञ्चम्या उदृत्ताः संयमिनः, षष्ठया उद्वृत्ताः देशविस्ताः सप्तम्या उद्धृत्ता सम्यग्दृष्टय इति ॥८॥
पुनरपि लब्धिविशेषसम्भचं दर्शयन्नाह-'पढमाउ' गाहा, प्रथमाया:-रत्नप्रभाया एवोवृत्ताश्चक्रव. तिनो भवन्ति, न शेषपृथिवीभ्यः । द्वितीयायाः-द्वितीयां मर्यादीकृत्य नरकेम्य उदृत्ता राम केशवा-बलदेववासुदेवा भवन्ति । एवं सर्वत्र मर्यादा भावनीया । तृतीयाया उद्धृत्ता अर्हन्तो भवन्ति । चतुर्थ्या उद्धृत्ता ॥३०६
१ माणसजम्मे-इति बृहत्सक प्राण्यां पाठः ॥ २ तुलना-बृहत्सं. वृत्तिः प. ११६ 4 तः ॥ ३ पूर्वनिबद्ध-मुः ।। --४ सर्वेविरतिरूपं-मु. ॥५ परमार्थः- वं.
३२२
m
etalesedhapes