________________
प्रवचन
सारोद्धारे
सटीके
द्वितीय:
खण्ड:
॥३०५॥
यस्तु भीतान् प्रपलायमानाचारकान पशूनिय वाटकेषु महाघोषं कुर्वन् निरुणद्धि स महाघोष इति १५ । एवमेते पञ्चदश परमधार्मिकाः प्राग्जन्मनि मक्लिष्टक्रूरक्रियाः पापाभिरताः पञ्चाग्न्यादिरूपं मध्यreersः कृत्वा रौद्रीमासुरीं गतिमनुप्राप्ताः सन्तस्ताच्छील्यान्भारकाणामाद्यासु तिसृषु पृथिवीषु विविवेदनाः समुदीरयन्ति तथा कदर्थ्यमानांश्च नारकान् दृष्ट्वा इहत्यमेष-महिष-कुक्कुटादियुद्धप्रेक्षकनरा हृयन्ति । हृष्टाश्रामं चेलोन्क्षेपं त्रिपद्याम्फालनादि च कुर्वन्ति । किंबहुना ?. प्रीतिर्न तथा नितान्तकान्ते प्रेक्षणकादाविति ||१०८५-८६॥१८०॥
यथैषामित्थं
सम्प्रति नरयुव्वाण लडिसंभव त्येकाशीत्यधिकशततमं द्वारमाहतिसु तित्थ चरत्योए उ केवलं पंचमीप सामन्न छडीए विरssविरई सतमवीए सम्मत्तं पदमा चक्कवही बीयाओ' राम केसवा हुति तक्षाओ अरहंता Resतकिरिया चत्थीओ" उव्वहिया व संता नेरहया तमतमाओ" पुढवीओ " । न लहंति माणसतं तिरिक्खजोणि उवणमंति ॥ ८९ ॥
॥ ८८ ॥
+
|| 62 11
1
॥
॥
१ कुर्वतो - मु.। खं. चि. प्रत्योः समवायाङ्गवृत्योरपि 'कुन्' इति पाठः । ॥ २ कुकुट० मु. सि. ॥ ३ष्टश्राद्वा ट्टहासं-मु. सि. ॥ ४ नरयुवट्टण-खं । नरए उब्वट्टा - सि. बि. ॥ ५ उन्मु नास्ति ॥ ६ ०३.मु. नं.१७ तुला-बृहत् ०ओ-मु.। तुला-बृहत्णी ॥ एता ०३-सि ॥ १००ए. वि. ।। ११०३ वि. ।। १२०३-सि ॥
॥
१८१ द्वा
नरको
तानी
लब्धिः
गाथा
१०८११०९०
प्र. आ.
३२२
||३०५||