SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीय: खण्ड: ॥३०५॥ यस्तु भीतान् प्रपलायमानाचारकान पशूनिय वाटकेषु महाघोषं कुर्वन् निरुणद्धि स महाघोष इति १५ । एवमेते पञ्चदश परमधार्मिकाः प्राग्जन्मनि मक्लिष्टक्रूरक्रियाः पापाभिरताः पञ्चाग्न्यादिरूपं मध्यreersः कृत्वा रौद्रीमासुरीं गतिमनुप्राप्ताः सन्तस्ताच्छील्यान्भारकाणामाद्यासु तिसृषु पृथिवीषु विविवेदनाः समुदीरयन्ति तथा कदर्थ्यमानांश्च नारकान् दृष्ट्वा इहत्यमेष-महिष-कुक्कुटादियुद्धप्रेक्षकनरा हृयन्ति । हृष्टाश्रामं चेलोन्क्षेपं त्रिपद्याम्फालनादि च कुर्वन्ति । किंबहुना ?. प्रीतिर्न तथा नितान्तकान्ते प्रेक्षणकादाविति ||१०८५-८६॥१८०॥ यथैषामित्थं सम्प्रति नरयुव्वाण लडिसंभव त्येकाशीत्यधिकशततमं द्वारमाहतिसु तित्थ चरत्योए उ केवलं पंचमीप सामन्न छडीए विरssविरई सतमवीए सम्मत्तं पदमा चक्कवही बीयाओ' राम केसवा हुति तक्षाओ अरहंता Resतकिरिया चत्थीओ" उव्वहिया व संता नेरहया तमतमाओ" पुढवीओ " । न लहंति माणसतं तिरिक्खजोणि उवणमंति ॥ ८९ ॥ ॥ ८८ ॥ + || 62 11 1 ॥ ॥ १ कुर्वतो - मु.। खं. चि. प्रत्योः समवायाङ्गवृत्योरपि 'कुन्' इति पाठः । ॥ २ कुकुट० मु. सि. ॥ ३ष्टश्राद्वा ट्टहासं-मु. सि. ॥ ४ नरयुवट्टण-खं । नरए उब्वट्टा - सि. बि. ॥ ५ उन्मु नास्ति ॥ ६ ०३.मु. नं.१७ तुला-बृहत् ०ओ-मु.। तुला-बृहत्णी ॥ एता ०३-सि ॥ १००ए. वि. ।। ११०३ वि. ।। १२०३-सि ॥ ॥ १८१ द्वा नरको तानी लब्धिः गाथा १०८११०९० प्र. आ. ३२२ ||३०५||
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy