________________
प्रवचनसारोदारे सटीके
१८. द्वारे १५परमा धार्मिकाः गाथा १०८५-६ प्र. आ. ३२१
द्वितीयः खण्ड:
महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः; स च श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकाल इति ।
असिः-खड्गस्तदाकारपत्रवद्वनं विकुर्च्य यस्तत्समाश्रितान्नारकानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः ।।
यो धनुर्विमुक्तार्धचन्द्रादिभिर्वाणः कर्णादीनां छेदन-भेदनानि करोति स धनुः १० ।
भगवत्यां तु महाकालान्तर'मसिस्ततोऽसिपत्रस्ततः कुम्भ इति पठ्यते । तत्र योऽसिना नारकाशिछनति सोऽसिः; शेषं तथैव ।
यः कुम्भ्यादिषु तान् पचति स कुम्भः ११ ।
यः कदम्बपुष्पाकारासु बज्राकारासु वा बैंक्रियवालुकासु तप्तासु चनकानिव तान् पचति स वालुकः १२।
विरूपं तरणं प्रयोजनमस्या इति वैतरणीति यथाथां पूय-रुधिर-त्रपु ताम्रादिभिरतितापात्कलकलायमान तो नदी विकुवित्वा तत्तारणेन नारकान यः कदर्थयति स वैतरणीति १३ ।
यो बजकण्टका कुलं शाल्मलीवृक्षं नारकमारोप्य खरं स्वरं खरस्वर: १४ ।
१०मसिभूतोस्वतो. खं. वि. । मस्तिभूतो० सि. ॥ २ बैंक्रियासु-मु. वैक्रिया-सि.॥३ये. वं. वि.॥ ४.कुलशाल्मलीवृक्षे मु.। सं.वि. प्रत्योः समवायाजवृत्तावपि कुलं शाल्मलीवृक्षम् इति पाठः [५.३०]॥
निस
MAHARANASI
....