SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोदारे सटीके १८. द्वारे १५परमा धार्मिकाः गाथा १०८५-६ प्र. आ. ३२१ द्वितीयः खण्ड: महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः; स च श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकाल इति । असिः-खड्गस्तदाकारपत्रवद्वनं विकुर्च्य यस्तत्समाश्रितान्नारकानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः ।। यो धनुर्विमुक्तार्धचन्द्रादिभिर्वाणः कर्णादीनां छेदन-भेदनानि करोति स धनुः १० । भगवत्यां तु महाकालान्तर'मसिस्ततोऽसिपत्रस्ततः कुम्भ इति पठ्यते । तत्र योऽसिना नारकाशिछनति सोऽसिः; शेषं तथैव । यः कुम्भ्यादिषु तान् पचति स कुम्भः ११ । यः कदम्बपुष्पाकारासु बज्राकारासु वा बैंक्रियवालुकासु तप्तासु चनकानिव तान् पचति स वालुकः १२। विरूपं तरणं प्रयोजनमस्या इति वैतरणीति यथाथां पूय-रुधिर-त्रपु ताम्रादिभिरतितापात्कलकलायमान तो नदी विकुवित्वा तत्तारणेन नारकान यः कदर्थयति स वैतरणीति १३ । यो बजकण्टका कुलं शाल्मलीवृक्षं नारकमारोप्य खरं स्वरं खरस्वर: १४ । १०मसिभूतोस्वतो. खं. वि. । मस्तिभूतो० सि. ॥ २ बैंक्रियासु-मु. वैक्रिया-सि.॥३ये. वं. वि.॥ ४.कुलशाल्मलीवृक्षे मु.। सं.वि. प्रत्योः समवायाजवृत्तावपि कुलं शाल्मलीवृक्षम् इति पाठः [५.३०]॥ निस MAHARANASI ....
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy