SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके द्वितीय: ॥३०३॥ सम्प्रति 'परमाहम्मिय' सि अशीत्यधिकशततमं द्वारमाह---- अंबे १ अंबरिसी २ चैत्र, सामे य ३ सबलेइ य ४ । कहो ९ रु ६ का ७, महाकालित्ति ८ आवरे ॥ ८५ ॥ [तुला-भगवती सूत्रे ३।७४ ] असिपत्ते ९ घणू १० कु मे ११, वालू १२ वेयरणी इय १३ । स्वरस्सरे १४ महाघोसे १५, पन्नरस परमाहम्मिया ॥ ८३ ॥ [तुला-समवायाङ्गे सू. १५ ] 'अंबे' इत्यादि लोकद्वयम् परमाश्र ते अधार्मिकाच सक्लिष्टपरिणामत्वात् परमाधार्मिकाअसुरविशेषाः । ते च व्यापारभेदेन पश्चदश भवन्ति । तत्र यः परमाधार्मिको देवो नारकानम्बरतले नीत्वा निःशङ्कं विश्वति सोऽस्व इत्यभिधीयते १ । " "यस्तु नारका निहतान् कल्पनिकाभिः खण्डशः कृत्वा भ्राष्ट्रपाकयोग्यान् करोतीत्य सावम्बरीपस्यभ्राष्ट्रय सम्बन्धादम्बरीप इति २ । यस्तु रज्जुपाणिप्रहारादिना शातन-पातनादिकं करोति वर्णतश्च श्यामः स श्याम इति ३ । यथान्त्र- वसाहृदय-कालेज्यकादीन्युत्पाटयति वर्णतश्च शबल: - कबु', 'शबल इति ४ यः शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्रः ५ । यस्तु तेषामङ्गोपाङ्गानि मनवित सोऽत्यन्तरौद्रत्वादुपरौद्रः ६ । यः पुनः कण्वादिषु पचति वर्णतश्च कालः स कालः ७ । १ तुला- समवायाङ्गवृत्तिः प. २३ B भगवतीसूत्रवृत्तिः ३३७ ॥ ४ ॥ १८०द्व १५परम धार्मिका गाथा १०८५ प्र. आ. ३२१ ॥३०३३
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy