________________
१७९ द्वा
प्रवचनसारोद्धारे सटीके
द्वितीयः खण्डः
नारक. अवधि: गाथा १०८४ |प्र. आ.
॥३०२॥
नेरइया सव्वे समलेस्सा" [भगवती सू .१/२/सू. २१] । इति लेश्योक्तिरतिरिच्येत, वर्णानामेव लेश्यात्वाभ्युपगमात् । तेषां च पूर्वसूत्रेणैव प्रतिपादितत्वादिति ॥८३॥१७८।।
सम्प्रति 'अवहि' ति एकोनाशीत्यधिकशततमं द्वारमाह
चत्तारि गाउयाई १ अहहाई.२ 'तिगाउयं चेव ३ ।।
अड्डाइज्जा ४ दोन्नि य ५ दिवड्ड ६ मेगं च ७ नरयोही ॥८४॥ [ तु. आव. नि. गा. ४७ ] 'चत्तारि' गाहा, इह रत्नप्रभायां नरकावासेषु नारकाणां चत्वारि गन्यूतान्यवधिः-उत्कृष्टमवधिक्षेत्रप्रमाणं भवति । शर्कराप्रभायां तु अर्ध चतुर्थस्य येषु तान्यर्धचतुर्थानि गन्यूतानि साधं गव्यूतत्रयमित्यर्थः । वालुकाप्रभायां गव्यतत्रयम् । पङ्कप्रभायामधं तृतीयस्य येषु तान्यतृतीयानि गव्यूतानि ; धूमप्रभायां द्वे गव्यूते; तमायां द्वितीयस्याधं यत्र तद् द्वयर्ध 'गव्यूतम् , सप्तमपृथिव्यां पुनरेकं गव्य॒तमुत्कृष्टमवधिप्रमाणम् ।
तथा सप्तस्वपि पृथिवीषु प्रत्येकमुत्कृष्टादवधिक्षेत्रप्रमाणादर्धगत्यने व्यपनीते जघन्यमबधिक्षेत्रप्रमाणं भवति । तथाहि-प्रथमायां पृथिव्यां सार्धानि त्रीणि गव्य॒तानि, द्वितीयायां त्रीणि गव्यूतानि, तृतीयायामतृतीयानि गव्यूतानि, चतुथ्या द्वे गव्यूते, पञ्चम्यां सार्ध गव्यूतम् , षष्ठयामेकं गव्यूतम् , सप्तम्यामर्धगन्यूतमिति । उक्तं चOf अट्ठगाउयाई जहन्नयं "अद्धगाउयंताई" [विशेषावश्यक-भाग्ये गा. ६६४] ति ॥८४॥१७६।।
१ तिगाउयाई-ता. ॥ २ - ता. ॥ ३ गव्यूत- सि. कि. नास्ति ।। ४ अदुईयायाई-सं. । अटूईयाई इति विशेषावश्यके ॥ ५ भगाया" इति-मु.॥ मध्युष्ठगम्यूतादिको जघन्योऽधेगव्यूतान्तः ॥
।
JORDARSEWA