________________
| १७८ द्वारे नारकलेश्याः गाथा १०८३
द्धेति । न चैवमपि तेजोलेश्यादिसद्भावे सप्तमपृथिव्यां केवलकृष्णलेश्याभिधायिनः मूत्रस्य व्याघातः, यतप्रवचन- स्तस्यां कृष्णव सदावस्थायिनी तेजस्यादिका त्वाकारमात्रादिना कदाचिदेव जायते; न च जातापि चिरसारोद्धारे भवतिष्ठते ; न चावस्थितायामपि तस्यां 'कृष्णलेश्याद्रव्याणि सर्वथा स्वस्वरूपं त्यजन्ति । ततोऽधिकृतसटीके
सूत्रे कृष्णैव सप्तम्यामुक्तेत्येवं सर्वत्र भावनीयम् । अत एव सङ्गमकादीनामप्याकारमात्रादिना कृष्णलेश्याद्वितीयः सम्भवादुपपद्यते त्रिभुवनगुराचुपसर्गविधातृत्वम् । या अपि भावपरावृत्या सुरनारकाणां पडपि लेश्या उक्ता
स्ता अपि प्रागुक्तेनैयाकारभावमात्रादिना प्रकारेण घटन्ते नान्यथा । लेश्यात्रयनियमस्तु सदावस्थितोदयलेश्याद्रव्यापेक्षत्वादविरुद्ध इति । किंच-आमा बाह्यवर्णरूपत्वे 'प्रज्ञप्त्यादिषु---
__'नेरहया णं भंते ! सच्चे समवन्ना १, गोयमा ! नो इणढे समढे, से केणट्टेणं भंते ! एवं बुच्चइ ? गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा-पुन्चोववनगा य पछोववनगा य, तत्थ णं जे ते पुन्चोववन्नगा ते णं विसुद्धवनतरागा, जे ते पच्छोववनगा ते णं अविसुद्धवनतरागा, से एणद्वेमं गोयमा! एवं बुच्चइ नो नेरइया सव्वे 'समयमा" [भगवती सू . ११२। स . २१] । इति वर्णमुक्त्वा
'नेरइया णं भंते ! सच्चे समलेसा ?, गोयमा! नो इणठे समठे, से केणट्टेणं भंते ! एवं बुच्चइ ?, गोयमा ! नेरइया दुविहा पन्नत्ता, तंजहा-पुथ्वोववनगा पच्छोववनगा य, तत्थ णं जे ते पुच्चोवनगा ते णं विसुद्धलेसतरागा, जे ते पच्छोववनगा ते णं अविसुद्धलेसतरागा, से एएणट्टेणं गोयमा ! एवं वुच्चइ-नो
१ कृष्णलेश्याविद्रव्याणि-मु.॥२ लेश्यास्दरुपविषये विशेषार्थ द्रष्टव्यं योगशास्त्रे [जैनसाहित्यविकाशमण्डलप्रकाशितेटिप्पनं ५, ८१६ तः॥३समा खं.।।
प्र. आ. ३२१
॥३०१॥
-
.