________________
प्रवचनसारोद्धारे | सटीके
वा समुच्चये, तथा पृथिव्यादिविघट्टने-सचित्तप्रथिवीकायादिसट्टने निर्विकृतिकादिकः षण्मासावसानस्तपोविशेषो दीयते छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा, एतत्तपोलक्षणं प्रायश्चित्तमिति ६ ।
तथा तपसा दुर्दमस्य-विशोधयितुमशक्यस्य मुनेः क्रियते पर्यायव्यवच्छेदः महाव्रतारोपणकालादारभ्य अहोरात्रपञ्चकादिना क्रमेण श्रामण्यपर्यायच्छेदनम् , तत्र तपोदुर्दमो यः षण्मासक्षपकोऽन्यो वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति यथा कि ममानेन प्रभूतेनापि तपसा क्रियते ? इति तपःकरणासमों वा ग्लानासहबालवृद्धादिः तथाविधतपःश्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वति ॥७५४||
तथा प्राणातिपातप्रमुखे-प्राणिवध-मृपावादादिकेऽपराधे सङ्कल्प्य कृते पुन तारोपणं-भृयोऽपि व्रतस्थापनं विधातव्यम् । अयमर्थः-आकुट्टया पञ्चेन्द्रियजीववधे विहिते दर्पण मैथुने सेविते मृषावादा-दत्तादान-परिग्रहेषु च उत्कृष्टेषु प्रतिसेवितेषु आकुट्टया पुनः पुनः सेवितेषु वा मृलाभिधानमेतत्प्रायश्चित्तं भवतीति ।
तथा करादिभिः-मुष्टियष्टिप्रभृतिर्घातो मरणनिरपेक्षतया आत्मनः परस्य वा स्वपक्षगतस्य परपक्षगतस्य वा घोरपरिणामतः प्रहरणं तेन प्रदुष्टमना-अतिसक्लिष्टचित्ताध्यबसायो न व्रतेषु स्थाप्यते यावदुचितं तपो न कृतं स्यात् । उचितं च तपःकर्म उत्थाननिषदनाद्यशक्तिपर्यन्तम् , स हि यदा उत्थानाद्यपि कतु - मशक्तस्तदा 'अन्यान् प्राथयते-आर्या ! उत्थातुमिच्छामीत्यादि , ते तु तेन सह सम्भाषणमकुर्वाणास्तत्कत्यं कुर्वन्ति । एतावति तपसि कृते तस्योत्थापना क्रियत इति १ ॥७५५॥ १ तुलना-योगशास्त्रवृत्तिःश६०, प. ३१२।।
९८ द्वारे प्रायश्चित्त. दशक गाथा ७५०७५८ प्र.आ. २२०