________________
Auth
"निरइगई णं भन्ते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता ?, गोयमा ! जहन्नणं एक समयं प्रवचन- उक्कोसेणं बारस मुहुत्त" [समवायाङ्ग सू. १५४ ति ।
१७७वा सारोद्धारे प्रतिपृथिवीपू (वि तू ) त्पादान्तरमुत्कृष्टतो रत्नप्रभायां चतुर्विंशतिमुहर्ताः, शर्कराप्रभायां सप्ता- नरकग सटोके । होरात्राः, वालुकाप्रभायां पश्चदश, पङ्कप्रभायामेको मासः, धृमप्रभायां द्वौ मासो, तमःप्रभायां चत्वारो उत्पत्ति
मासाः, तमस्तमःप्रभायां षण्मासा विरहकाला-अन्तरकाल उत्कृष्टतः । जधन्यतः पुनः सर्वास्वपि रत्न- नाशद्वितीयः खण्ड: प्रभादिकासु पृथिवीषु प्रत्येकं भवत्येकः समयो विरहकालः ।
विरहः 'एवमेव य उव्वण' ति यथोपपातविरहकाल उक्तः, एवमेव उद्वर्तनविरहकालोऽपि जघन्यत | गाथा ॥२९७॥
उत्कर्षतश्च वाच्यः । किमुक्तं भवति ?-नरकेभ्यो नारकाः प्रायः सततं च्यवन्ते कदाचिदेव त्वन्तरम् ; तच्च सामान्येन नरकगतिमाश्रित्य जघन्यत एकः समयः, उत्कृष्टतस्तु द्वादश मुहूर्ताः । विशेषचिन्तायां तु जघन्यतः सर्वास्वपि पृथिवीषु उद्वर्तनाविरहकाल एकः समयः, उत्कर्पतो रत्नप्रभायां चतुर्विशतिमुहूर्ताः, शर्कराप्रभार्या प्र. आ. सप्त दिनाः, वालुकाप्रभार्या पक्षा, पङ्कप्रभायां मासः, धूमप्रभायां द्वो मासौ, तम प्रभायां चत्वारो मासाः, तमस्तमःप्रभायां षण्मासाः । एकस्मिन्नारके उवृत्ते पुनरियता कालेनान्यो नारक उद्वर्तत इति भावः ।
'संखा पुण सुरवरतुल्ल' ति उपपातोद्वर्तनयोः सङ्ख्या पुनरेकस्मिन् समये कियन्तो नारका उत्पद्यन्ते च्यवन्ते चेत्येवंलक्षणा सुरवरैस्तुल्या, यथा सुराणां वक्ष्यते तथैव द्रष्टच्या । तद्यथा-एकस्मिन् समये नारका उत्पद्यन्ते च्यवन्ते च जघन्यत एको द्वौ वा, उत्कर्षतस्तु सङ्ख्याता असङ्ख्याता 'वेति ॥१०८१-८२११७७॥ ॥२९॥
१ चेति- स्व.॥
a
mstARERNADANAL