SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीके १७७द्वा नरकगती उत्पतिनाश विरह गाथा १०८१.. द्वितीयः खण्ड: तथा अनयोगद्वारटीकायां हरिभव महिरयाह "उत्तरक्रिया तु तथाविध प्रयत्नामावादाद्यसमयेऽप्यनुलसङ्ख्येयभागमात्रैधे" [प. ८०] ति 1८॥१७६।। इदानीम् 'उप्पत्ति-नास-विरहो' ति सप्तसप्तत्यधिकशततमं द्वारमाह चउवीसई मुलुत्ता १ सत्त अहोरस २ तह य पन्नरस ३ ! मासो य ४ दो य ५ चउरो ६ छम्मासा ७ विरहकालो उ ॥८॥ उक्कोसो रयणासु सव्वासु जहन्नओ भवे समओ' ।। एमेव य उच्चदृणसखा पुण 'सुरवरुनुल्ला ।। ८२ ॥ [तुलना-बृहत्सं. २८१-२] चवीसइ मुहुत्ता' इत्यादिगाथाद्वयम् , 'इह नरकगती नियंङ्मनुष्यगतिका जीवास्तावदनवरतं सदैवोत्पद्यन्ते, कदाचित्चन्तरमपि भवति; तच्च सामान्येन सर्वामपि नरकगतिमाश्रित्य जघन्येने का समयः, उत्कृष्टतस्तु द्वादश मुहूर्ताः । एतावन्तं कालमन्यन आगत्येकोऽपि जन्तुर्नरकगतौ नोत्पद्यते इति भावः । इदं च सूत्रेऽनुक्तमपि स्वयमेव द्रष्टव्यम् । यदुक्तम् ॥२९॥ प्र. आ. . ... . १ प्रयत्न मावा० इति बृ. सं. वृत्तौ पाठः॥२०यं-सि. प्रकरणरत्नाकरे (भा. ३) भीमसिंह संस्करणे बृ. सग्रहण्यां च ।। ३ समयो मु.। तुला-वृ. सङ्ग्रहणी ॥ ४ सुरवरुतुल्ला पराण समा)-मु. । सुखरू० इति बृहत्संग्रहिण्यां पाठः । सुरवरा इति भगवती. वृत्ती १. १०७.पाठः ॥ ५ तुलना-बृहत्सं. वृत्तिः प. १११ ० तः। जीवसमासवृत्तिः प. २६०॥ ॥२९॥ SANILIVAHARASHTRADISTERMALARIANTARBARHAMAARAKASATORa n imoon nunctionindiatimestianet
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy