________________
प्रवचन
सारोद्धारे
सटीके
१७७द्वा नरकगती उत्पतिनाश विरह गाथा १०८१..
द्वितीयः खण्ड:
तथा अनयोगद्वारटीकायां हरिभव महिरयाह
"उत्तरक्रिया तु तथाविध प्रयत्नामावादाद्यसमयेऽप्यनुलसङ्ख्येयभागमात्रैधे" [प. ८०] ति 1८॥१७६।। इदानीम् 'उप्पत्ति-नास-विरहो' ति सप्तसप्तत्यधिकशततमं द्वारमाह
चउवीसई मुलुत्ता १ सत्त अहोरस २ तह य पन्नरस ३ ! मासो य ४ दो य ५ चउरो ६ छम्मासा ७ विरहकालो उ ॥८॥ उक्कोसो रयणासु सव्वासु जहन्नओ भवे समओ' ।। एमेव य उच्चदृणसखा पुण 'सुरवरुनुल्ला ।। ८२ ॥ [तुलना-बृहत्सं. २८१-२]
चवीसइ मुहुत्ता' इत्यादिगाथाद्वयम् , 'इह नरकगती नियंङ्मनुष्यगतिका जीवास्तावदनवरतं सदैवोत्पद्यन्ते, कदाचित्चन्तरमपि भवति; तच्च सामान्येन सर्वामपि नरकगतिमाश्रित्य जघन्येने का समयः, उत्कृष्टतस्तु द्वादश मुहूर्ताः । एतावन्तं कालमन्यन आगत्येकोऽपि जन्तुर्नरकगतौ नोत्पद्यते इति भावः । इदं च सूत्रेऽनुक्तमपि स्वयमेव द्रष्टव्यम् । यदुक्तम्
॥२९॥
प्र. आ.
.
...
.
१ प्रयत्न मावा० इति बृ. सं. वृत्तौ पाठः॥२०यं-सि. प्रकरणरत्नाकरे (भा. ३) भीमसिंह संस्करणे बृ. सग्रहण्यां च ।। ३ समयो मु.। तुला-वृ. सङ्ग्रहणी ॥ ४ सुरवरुतुल्ला पराण समा)-मु. । सुखरू० इति बृहत्संग्रहिण्यां पाठः । सुरवरा इति भगवती. वृत्ती १. १०७.पाठः ॥ ५ तुलना-बृहत्सं. वृत्तिः प. १११ ० तः। जीवसमासवृत्तिः प. २६०॥
॥२९॥
SANILIVAHARASHTRADISTERMALARIANTARBARHAMAARAKASATORa
n imoon
nunctionindiatimestianet