________________
प्रवचन
सारोद्वारे
सीके
द्वितीय खण्ड:
॥२९४॥
भवधारणिजरूवा उत्तर 'वेडव्या य नरएसु ।
ओगाहणा अहन्ना अंगुल अस्संखभागो य ॥८०॥ [ तु. बृहत्सं. २७९-८० ]
'पढमाए' इत्यादिगाथाद्वयम् अवगाहते - अवतिष्ठते जीवोऽस्यामित्यवगाहना-तनुः शरीरमित्येकोऽर्थः सा द्विधा भवधारणीया उत्तरवैक्रिया च । भवे-नारकादावायुः समाप्तिं यावदनवरतं धार्यतेऽसाfaft भवधारणीया; स्वाभाविकं शरीरमित्यर्थः । सहजशरीरग्रहणोत्तरम् - उत्तरकालं कार्यविशेषमाश्रित्य विविधा क्रियत इत्युत्तरवै क्रिया । एकैक्राऽपि च द्विधा - जघन्या उत्कृष्टा च ।
तत्र प्रथमं तावत् प्रतिपृथिवि उत्कृष्टा भवधारणीयाऽवगाहना प्रोच्यते- प्रथमायां रत्नप्रभायां पृथिव्यां नारकाणामुत्कर्षतो भवधारणीयावगाहनोश्चत्वं सप्त धनूंषि तिस्रो रत्नयः- यो हस्ता इत्यर्थः, षडेव चाङ्गुलानि पूर्णानि, उत्सेधाङ्गुलेन सपादक त्रिशद्धस्ता इति भावः । सप्तमपृथिव्यां पुनः पञ्चैव धनुःशतान्युत्कर्षतो नारकार्णा तनुमानं शरीरोच्छ्रयः । मध्यमपृथिवीषु शर्करा प्रभाद्यासु तमःप्रभापर्यन्तासु पुनर्मध्यमं - प्रथम सप्तम पृथिवीनारकत नुमानयोर्मध्यवर्ति अनेकधा । पूर्वपूर्व पृथिवीत उत्तरोत्तरपृथिवीषु द्विगुणद्विगुणं तनुमानमुत्कर्षतो ज्ञातव्यम् । तथाहि - रत्नप्रभानारकतनुमानाद् द्विगुणं शर्कराप्रमाय- पञ्चदश धनूंषि द्वौ हस्तौ द्वादश चाङ्गुलानि देहमानम् एवं वालुकाप्रमायामेकत्रिंशद्धनूंषि एको हस्तः, पङ्कप्रभायां द्वाषष्टिर्धन् पि द्वौ हस्तौ धूमप्रभायां पञ्चविंशं धनुःशतम् तमःप्रभार्या सार्धे द्वे धनुःशते, समस्तमः प्रभाय पञ्चैव धनुः शतानीति ॥७७-७८॥
,
१०वि० मु० ।। २उ मु- ।। ३०बी-सि ॥ ४ संपादिक० खं. ॥
१७६३
नारक
तनुमान
गाथा
१०७७.
१०८०
प्र. आ. ३१८
॥२९४॥