________________
प्रवचनसारोद्वारे सटीके
Punarwas
द्वितीयः
रत्नप्रभायां ज्येष्ठा-उत्कृष्टा स्थितिरेकसागरोपमलक्षणा मा द्वितीयायां पृथिव्यां शराप्रभाभिधानाया कनिष्ठा-जधन्या भणिता । एष तरतमयोगो-जधन्योत्कृष्टस्थितियोगः सर्वाम्वपि पृथिवीपु भावनीयः । तद्यथा-या द्वितीयायामुत्कृष्टा सा कुतीयायां जघन्या, या सूतीयायांमुस्कटा सा चतुथ्यो जघन्या, एवं या षष्ठयामुत्कृष्टा सा सप्तम्यां जघन्या; रत्नप्रभायां प्रथम पृथिव्यां जघन्या स्थितिर्दश वर्षसहस्राणीति । नारकअयमभिप्रायः-प्रथमपृथिव्यां रत्नप्रभायां जघन्या स्थितिर्दश वर्षसहस्राणि, शर्कगप्रभायामेकं सागरोपमम् , तनुमान वालुकाप्रभायां त्रीणि सागरोपमाणि, पङ्कप्रभायां सप्त, धूमप्रभायो दश, तमःप्रभायां सप्तदश, तमस्तमः
गाथा प्रभायां कालादिषु चतुर्दा नरकावासेषु द्वाविंशतिसागरोपमाणि जघन्या स्थितिः । जघन्योन्कृष्टान्तराल
१०७७. वर्तिनी' तु स्थितिः सर्वत्रमध्यमा बोद्धच्या ।।७५-७६।।१७५।।
१०८०
प्र.आ. इदानीं 'सणुमाणं' ति षट्सप्तत्यधिकशततमं द्वारमाह-- 'पढ़माए' इत्यादिगाथाद्वयम् , पढमाए पुढवीए नेरइयाणं तु होइ उच्चत्त । सत्त धणु तिनि रयणी छच्चेव य अंगुला पुण्णा ॥७७|| सत्तमपुढवीए पुणो पंचेव धणुस्सयाई तणुमाणं । मझिमपुढवीसु पुणो अणेगहा मज्झिमं नेयं ॥७८॥ जा जम्मि होह भवधारणिज्ज अवगाहणा य नरएसु । सा दुगुणा बोडव्वा उत्तरवेउवि उक्कोसा ॥७९॥
॥२९॥ १ नीषु सर्वत्र- जे.सि.।।
३१८