SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ प्रपवनसारोबारे सटीके द्वितीयः ॥२९॥ 'नेरइयाणुप्पाओ उक्कोसं पंच जोयणसयाई । दुक्खेणऽभिदुयाणं वेयण' सयसंपगाढाणं ॥१॥' ११७५ द्वारे [सू.६५, गा. ७, प. १२६ 4 ] पतन्तश्च विकुवितव्रतुण्डेरण्डजैरन्तराले नोटिभिस्रोट्यन्ते, किश्चिच्छेपास्तु भूमिपतिता व्याघ्रादिभि नारकायुः गाथा बिन्त हि४ि||१७४।। इदानीम् 'आउ' त्ति पञ्चसप्तत्यधिकशततमं द्वारमाह--- १०७५.६ सागरमेगं १तिय २ सत्त ३ दस ४ य सत्तरस ५ तह य बावीसा ६ । तेत्तीस ७ जाव ठिई सत्तसु पुढवी सु उक्कोसा ।। ७५ ।। |प्र.आ. जा पहमाए जेहा सा थीयाए कणिहिया भणिया । ३१८ तरतमजोगो एसो दसवाससहस्स रयणाए। ७६ ॥ [ बृहत्सं. जिनभद्रीया गा.२३३-४] 'सागरमेग' गाहा, सप्तस्वपि नरकपृथिवीष्वियं यथासङ्ख्यमुत्कृष्टा स्थितिः; तद्यथा-रत्नप्रभायां पृथिव्यां सागरोपममेकमुत्कृष्टा स्थितिः, शकराप्रभायां त्रीणि सागरोपमाणि', वालुकाप्रभायां सप्त, पङ्कप्रभायां दश, धूमप्रभायां सप्तदश, तम प्रभायां द्वाविंशतिः, तमस्तमःप्रभायां त्रयस्त्रिंशत्सागरोपमाण्युस्कृष्टा स्थितिरिति ॥ ७५ ॥ सम्प्रति सप्तस्वपि पृथिवीषु जघन्यां स्थितिमाह -- 'जा पढमाए' गाहा, या प्रथमायां - २१२॥ Aयिकाणामुत्याप्त उत्कृष्टतः पञ्च योजनशतानि । दुःखेनामिदूतान वेदनाशतसंप्रगाढानाम् ॥१॥ १०समयं खं. वि. सि. 1॥ २ तुलना-वृहत्संग्रहणीवृत्तिः प. B तः।।३.नि-खं.सि.वि.। एवमग्रेऽपि ।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy