________________
प्रपवनसारोबारे सटीके
द्वितीयः
॥२९॥
'नेरइयाणुप्पाओ उक्कोसं पंच जोयणसयाई । दुक्खेणऽभिदुयाणं वेयण' सयसंपगाढाणं ॥१॥'
११७५ द्वारे
[सू.६५, गा. ७, प. १२६ 4 ] पतन्तश्च विकुवितव्रतुण्डेरण्डजैरन्तराले नोटिभिस्रोट्यन्ते, किश्चिच्छेपास्तु भूमिपतिता व्याघ्रादिभि
नारकायुः
गाथा बिन्त हि४ि||१७४।। इदानीम् 'आउ' त्ति पञ्चसप्तत्यधिकशततमं द्वारमाह---
१०७५.६ सागरमेगं १तिय २ सत्त ३ दस ४ य सत्तरस ५ तह य बावीसा ६ । तेत्तीस ७ जाव ठिई सत्तसु पुढवी सु उक्कोसा ।। ७५ ।।
|प्र.आ. जा पहमाए जेहा सा थीयाए कणिहिया भणिया ।
३१८ तरतमजोगो एसो दसवाससहस्स रयणाए। ७६ ॥ [ बृहत्सं. जिनभद्रीया गा.२३३-४] 'सागरमेग' गाहा, सप्तस्वपि नरकपृथिवीष्वियं यथासङ्ख्यमुत्कृष्टा स्थितिः; तद्यथा-रत्नप्रभायां पृथिव्यां सागरोपममेकमुत्कृष्टा स्थितिः, शकराप्रभायां त्रीणि सागरोपमाणि', वालुकाप्रभायां सप्त, पङ्कप्रभायां दश, धूमप्रभायां सप्तदश, तम प्रभायां द्वाविंशतिः, तमस्तमःप्रभायां त्रयस्त्रिंशत्सागरोपमाण्युस्कृष्टा स्थितिरिति ॥ ७५ ॥ सम्प्रति सप्तस्वपि पृथिवीषु जघन्यां स्थितिमाह -- 'जा पढमाए' गाहा, या प्रथमायां
- २१२॥ Aयिकाणामुत्याप्त उत्कृष्टतः पञ्च योजनशतानि । दुःखेनामिदूतान वेदनाशतसंप्रगाढानाम् ॥१॥ १०समयं खं. वि. सि. 1॥ २ तुलना-वृहत्संग्रहणीवृत्तिः प. B तः।।३.नि-खं.सि.वि.। एवमग्रेऽपि ।।