________________
तथा 'तिसृष्वाद्यासु पृथिवीषु परमाधार्मिकसुरकृताऽपि वेदना भवति । तत्र क्षेत्रस्त्र भावजा (ग्रन्थाग्रं. प्रवचन- ।
। १३००० ) रत्नप्रभा शर्कराप्रभा-चालुकाप्रभामूष्णा । एतन्नारकाणां हि शीतयोनिकत्वेन केवलं हिमप्रतिम. १७४ द्वा सारोद्धारे
शीतप्रदेशात्मकत्वात योनिस्थानादन्यत्र च सर्वस्यापि भूम्यादेः खदिराङ्गारेभ्योऽप्यत्यन्तप्रतप्तत्वाद् गाढतर नारकउष्णवेदनानुभव एवमन्यास्वपि वाच्यम् , पङ्कप्रभायां बहुप्परितनेषु नरकावासेपूष्णा अधस्तनेषु
| वंदनाः स्तोकेषु च शीता; धूमप्रभायां बहुषु शीता स्तोक पूजा, षष्टयां मतम्यां च पृथिव्यां केवला शीत- गाथा द्वितीय: खण्ड: वेदनैव । इयं च वेदना सर्वाऽप्यधोऽधोऽनन्तगुणतया तीब्रा तीव्रतग तीव्रतमा चाव सेया।
१०७४ उष्णवेदनायाः शीतवेदनायाश्च स्वरूपं पुनरित्थं प्रदर्शयन्ति प्रवचनवेदिनः-यथा निदाघचरम॥२८॥
प्र. आ. समयमध्याहने नभोमध्यमधिरूढे प्रौढे चण्डरोचिपि, सर्वथाऽपि जलदपटलविकले गगनतले, मनागप्यस्फुरति
मरुति, प्रभूतपित्तकोपाभिभूतस्य, कृतातपवारणनिवारणस्य, सर्वतः प्रज्वलज्ज्वलन ज्वालाकगलितकलेवरस्य कस्यचित्पुसः किल वाक्पथातीतसंवेदना यादृगुष्णवेदना प्रादुर्भवति नतोऽप्युष्णवेदनेषु नरकेषु नारकाणामनन्तगुणा । अपिच-यदि नारका उष्णवेदनेभ्यो नरकेभ्य उत्पाट्य धमनीमुखोमायमानखादिरा. झारराशिशय्याशायिनः क्रियन्ते तदा 'सुधारस सेकातिरेकनिर्वाध्यमाणा इवात्यन्तसुखास्वादमेदुरमनसो निद्रामपि लभेरन् ।
तथा पौषे माधे वा निशीथे सर्वथाऽप्यभ्रविभ्रमविरहितेऽपि वियति सर्वतोऽपि वपुःप्रकम्पकृति प्रवाति
१ लोकप्रकाशः १४/२२० पश्चात् द्रष्टव्यः ।। २ शीसा-मु.॥ ३ मारुति-मु.॥ ४०जाल जालकारा . । ५ सुधासारस खं. वि. ॥ ६ वपुः प्रकम्पः संपति-खं.वि. । वपुः प्रकंपसंपत्कृति-सि.॥
॥२८९॥