________________
प्रवचन
सारोद्वारे सटीके
द्वितीयः
खण्ड:
२८८||
A
विन्दति । विउन्नित्ता अन्नमन्नस्स कार्य अभिभवमाणा वेषणं उदीरयन्ति एवं जाव धूमप्पभाए पुढवीए, छट्ठमत्तमासु णं पुढवीसु नेरहया लोहियकु थुरुवाई चरामयतुडाई गोमय कीडसमाणाई विउब्वित्ता अन्नमनस्स कार्य समतुरंगेमाणा २ खाएमाणा २ सययोगकिमिया इव चालेमाणा चालेमा अन्तो अन्न व वेषणमुदीरयति" ति [ तुलना- सू. ८९, १. ११७ तः ] । अत्र पृथक्त्वशब्दवाची, ततः पृथक्त्वं प्रभूतानि मुरादीनि भिण्डिमालपर्यन्तानि प्रहरणानि विकुर्वन्तः परिमितानि स्वशरीरसंलग्नानि समानरूपाणि च विकुर्वन्ति । असङ्ख्यातानां स्वशरीर पृथग्भूतानां विसदृशानां च प्रहरणानां विकुर्वशो तथाभवस्वामान्येन सामर्थ्याभावात् । 'समतुरङ्गमाणा समतुरङ्गेमाणा' इति समतुरङ्गा इवाचरन्तः समतुरङ्गायमाणाः अश्वा इवान्योऽन्यमारोहन्त इत्यर्थः । शतपर्वकृमय इव - इक्षुक्रमय इव 'चालेमाणा चालेमाणा' शरीरमध्येन सञ्चरन्तः सञ्चरन्त इति ।।
एक विकुर्वन्त एक महन मुररूपं वा मुण्डीवं वा एवं करपत्राऽसि शक्ति हल-गदा-मुशल-चक्र-नाशच कुन्त-तोमरशूल लकुटवाचन मिण्डिमालरूपं वा पृथक्त्वं विकुर्वन्तो मुद्गररूपाणि वा याबद मिण्डिमालरूपाणि वा तानि सङ्घरूयेयानि नासख्येयानि, सम्बद्धानि नासम्बद्धानि, सदृशानि नासदृशानि विकुर्वन्ति । विकुये अन्योऽन्यस्य कायम freest वेदनामुदीरयन्ते । एवं यावद् धूमप्रमायां व्याम्, षष्ठी - सप्तम्योः पृयोर्नरविका लौहिककुन्थुरूपाणि मण्डानि गोमृतककीटसमानानि विकुर्व्य अन्योऽन्यस्य कार्य समतुरङ्गायमाणा' २ खादन्तः २ शतपर्वकृमय इ चालयन्तः २ अन्तरन्तरनुप्रविशन्तो वेदनामुदीरयन्ते ॥
१ पृथग्भावानां वि.सि. ।। २ समतुरंगेणमाणा-सि. वि. ॥
१७२३
नारक
वेदनाः
गाथा
१०७४
प्र. आ.
३१६
॥२८८